साध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध, य न औ सिद्धौ । इति कविकल्पद्रुमः ॥ (दिवा०-स्वा० च-पर०-अक०-निष्पादने सक०- अनिट् ।) य, साध्यति । न, साध्नोति । औ, सिषात्सति । सिद्धिर्निष्पत्तिः । साध्यति घटो निष्पन्नः स्यादित्यर्थः । सिद्धिर्निष्पादनेति गोविन्द- भट्टः । साध्नोति साध्यति घटं कुलालः निष्पा- दयतीत्यर्थः । इति दुर्गादासः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध m. accomplishment , fulfilment RV.

"https://sa.wiktionary.org/w/index.php?title=साध&oldid=222216" इत्यस्माद् प्रतिप्राप्तम्