साधन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधनम्, क्ली, (साध + ल्युट् ।) करणकारक- विशेषः । तत्र तृतीया स्यात् । इति व्याकर- रणम् ॥ साध्यते कर्म्म निष्पाद्यतेऽनेनेति साध- नम् । इति दुर्गादासः ॥ (कारणम् । हेतुः । यथा, मनुः । ११ । २३८ । “औषधान्यगदो विद्या दैवी च विविधा स्थितिः । तपसव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥”) मारणम् । (यथा, किराते । १४ । १७ । “अथो शरस्तेन मदर्थमुज्झितः फलञ्च तस्य प्रतिकायसाधनम् । अविक्षते तत्र मयात्मसात् कृतेः कृतार्थता नन्वधिका चमूपतेः ॥”) मृतसंस्कारः । अग्निदानम् । गतिः । गमनम् । द्रव्यम् । धनम् । अर्थदापनम् । अर्थस्य धन- भूम्यादेर्द्दापनम् । निर्व्वर्त्तनम् । निष्पादनम् । (यथा, रघुः । ४ । १६ । “वार्षिकं सञ्जहारेन्द्रः धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्य्यायोद्यतकार्म्मुकौ ॥”) उपकरणम् । सामग्री । यथा युद्धोपकरणं हस्त्यश्वादिः । (यथा, ऋतुसंहारे । ६ । ३४ । “रम्यः प्रदोषसमयः स्फुटचन्द्रभासः पुंस्कोकिलुस्य विरुतं पवनः सुगन्धिः । मत्तालियूथविरुतं निशि शीधुपानं सर्व्वं हि साधनमिदं कुसुमायुधस्य ॥”) अनुव्रज्या । अनुगमनम् । इत्यमरभरतौ । ३ । ३ । ११९ ॥ सैन्यम् । सिद्धौषधिः । उपायः । इति मेदिनी ॥ यथा, -- “तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने ॥” इति तिथ्यादितत्त्वधृतमत्स्यपुराणवचनम् ॥ मेढ्रः । इति च मेदिनी ॥ मैत्रम् । उधः । सिद्धिः । इति धरणिः ॥ कारकः । प्रमाणम् । इति हेमचन्द्रः ॥ व्याप्यम् । यथा, -- “अनुमा त्वनुमानं स्यात् व्याप्यं लिङ्गञ्च साधनम् ।” इति त्रिकाण्डशेषः ॥ मोहनम् । जवः । इत्यजयः ॥ साधना । साधा इति भाषा । यथा, -- ब्रह्मोवाच । “शशाप पार्व्वती रुष्टा स्त्रीस्वभावाच्च चापलात् । सर्व्वेषां साधनेनैव क्षन्तुमर्हन्ति साधवः ॥” इति ब्रह्मवैवर्त्ते गणेशखण्डे । १२ । ५१ ॥ मन्त्रसिद्धिकरणम् । यथा, -- “मत्स्यं मांसञ्च मद्यञ्च मुद्रा मैथुनमेव च । दिव्यानाञ्चैव वीराणां साधनं भवसाधनम् ॥” इति मुण्डमालातन्त्रम् ॥ ब्रह्मज्ञानसाधनन्तु नित्यानित्यवस्तुविवेकेहामुत्र- फलभोगविरागशमदमादिसम्पन्मुमुक्षुत्वम् । इति वेदान्तसारः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधन नपुं।

अनुव्रज्या

समानार्थक:साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

पदार्थ-विभागः : , क्रिया

साधन नपुं।

गतिः

समानार्थक:पत्ति,साधन,यात्रा

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

 : पक्षिगतिविशेषः, अश्वगतिविशेषः

पदार्थ-विभागः : , क्रिया

साधन नपुं।

मारणम्

समानार्थक:प्रमापण,निबर्हण,निकारण,विशारण,प्रवासन,परासन,निषूदन,निहिंसन,निर्वासन,संज्ञपन,निर्ग्रन्थन,अपासन,निस्तर्हण,निहनन,क्षणन,परिवर्जन,निर्वापण,विशसन,मारण,प्रतिघातन,उद्वासन,प्रमथन,क्रथन,उज्जासन,आलम्भ,पिञ्ज,विशर,घात,उन्माथ,वध,साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

पदार्थ-विभागः : , क्रिया

साधन नपुं।

मृतसंस्कारः

समानार्थक:साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

पदार्थ-विभागः : , क्रिया

साधन नपुं।

निर्वर्तनम्

समानार्थक:साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

पदार्थ-विभागः : , क्रिया

साधन नपुं।

उपकरणम्

समानार्थक:साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

 : गृहसम्मार्जनी, शिरोनिधानम्, शय्या, पर्यङ्कः, दीपः, आसनम्, सम्पुटः, प्रतिग्राहः, केशमार्जनी, दर्पणः, व्यजनम्, अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्, शराधारः, मुसलः, उलूखलम्, शूर्पम्, चालनी, धान्यादिभरणार्थं_वस्त्रादिनानिर्मितस्यूतः, वंशादिविकारः, चुल्लिः, पात्रम्, दर्विः, मन्थनदण्डः, सुवर्णतुला, स्वर्णघर्षणशिला, सुवर्णादिच्छेदनद्रव्यम्, शलाकाभेदः, मूषा, अग्निज्वलनवस्तु, रसदर्वकम्

पदार्थ-विभागः : उपकरणम्

साधन नपुं।

उपपादनम्

समानार्थक:साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

पदार्थ-विभागः : , क्रिया

साधन नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

3।3।119।2।1

मारणे मृतसंस्कारे गतौ द्रव्येऽर्थदापने। निर्वर्तनोपकरणानुव्रज्यासु च साधनम्.।

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधन¦ न॰ सिध--णिच्--साधादेशे यथायथं करणे भावेल्युट् कर्त्तरि ल्यु वा।

१ करणरूपे कारकभेदे

२ मारणे

३ मृतसंस्कारे अग्निदाने

४ गतौ

५ द्रव्ये

६ धने

७ अर्थदापने

८ निष्पादने

९ उपकरणे

१० हस्त्यश्वादियुद्धसामग्र्याम्

११ अनुगमने अमरः।

१२ सैन्ये

१३ उपाये

१४ सिद्धौषधे

१५ मेढ्रे मेदि॰

१६ मैत्रे

१७ ऊधसि

१८ मिद्धौ धरणिः।

१९ कारके

२० प्रमाणे हेमच॰।

२१ व्याप्ये त्रिका॰।

२२ मो-हने

२३ जवे अजयः

२४ ब्रह्मविद्याहेतौ नित्यानित्यवस्तुविवेकवैराग्यशमादिषट्कमोक्षेच्छाचतुष्टयें च। युच्। साधनाऽपि उपासनायां निष्पादनायाञ्च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधन¦ n. (-नं)
1. Accomplishing, effecting.
2. Matter, materials, that of which any thing is composed or consists.
3. Thing, substance.
4. Means, expedient.
5. Instrument, agent.
6. Authority.
7. The premises leading to a conclusion.
8. Cause.
9. Going, motion.
10. Following.
11. Killing, destroying.
12. Obsequies, ceremonies observed after the death of a relative.
13. Drug, medicament.
14. Wealth.
15. An army.
16. The penis.
17. Friendship.
18. Enforce- ment of the delivery of any thing, especially juridically, as the infliction and levy of a fine, &c.
19. Killing metals, depriving them (especially mercury,) by oxidation, &c., of their metallic properties, for medicinal or alchemical purposes.
20. Good works, or the observance of the moral and ceremonial parts of the Hindu religion, as secondary means of obtaining purity and emancipation.
21. Proof, substantiation.
22. Penance, self-mortification.
23. [Page780-a+ 60] Profit, advantage.
24. Subduing.
25. Subduing by charms.
26. Conciliating, worshipping.
27. Killing.
28. Setting out.
29. Aid, assistance.
30. A bodily organ.
31. An udder.
32. Implement, utensil, apparatus.
33. The instrumental case, (in gram.) f. (-नी) Effecting. f. (-ना)
1. Accomplishment, completion.
2. Propitiation, worship. E. षाध् to accomplish, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधन [sādhana], a. (-नी f.) [साध् णिच् ल्यु ल्युट् वा]

Accomplishing, effecting &c.

Procuring.

Conjuring up (a spirit).

Denoting, expresssive of.

नम् Accomplishing, effecting, performing, as in स्वार्थसाधनम्.

Fulfilment, accomplishment, complete attiainment of an object; प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ R.4.16.

A means, an expedient, a means of accomplishing anything; असाधना अपि प्राज्ञा बुद्धिमन्तो बहुश्रुताः । साधयन्त्याशु कार्याणि Pt.2.1; शरीरमाद्यं खलु धर्मसाधनम् Ku.5.33,52; R.1.19; 4.36,62.

An instrument, agent; कुठारः छिदिक्रिया- साधनम्

The efficient cause, source, cause in general.

The instrumental case.

Implement, apparatus.

Appliance, materials.

Matter, ingredients, substance.

An army or a part thereof; व्यावृत्तं च विपक्षतो भवति यत्तत्साधनं सिद्धये Mu.5.1.

Aid, help, assistance (in general).

Proof, substantiation, demonstration.

The hetu or middle term in a syllogism, reason, that which leads to a conclusion; साध्ये निश्चितमन्वयेन घटितं बिभ्रत् सपक्षे स्थितिं । व्यावृत्तं च विपक्षतो भवति यत्तत् साधनं सिद्धये ॥ Mu.5.1.

Subduing, overcoming.

Subduing by charms.

Accomplishing anything by charms or magic.

Healing, curing.

Killing, destroying; फलं च तस्य प्रतिसाधनम् Ki.14.17.

Conciliating, propitiating, winning over.

Going out, setting forward, departure.

Going after, following.

Penance, self-mortification.

Attainment of final beatitude.

A medicinal preparation, drug, medicine.

(In law) Enforcement of the the delivery of anything, or of the payment of debt, infliction of fine.

A bodily organ.

The penis.

An udder.

Wealth.

Friendship.

Profit, advantage.

Burning a dead body.

Obsequies.

Killing or oxydation of metals.

Proof, argument.

Conflict, battle.

(In gram.) Instrument, agent.

Making ready, preparation.

Gain, acquisition.

Calculation. -Comp. -अध्यक्षः Superintendent or captain of the military forces. -अर्हa. worthy of being proved or accomplished.

क्रिया a finite verb.

an action connected with a Kāraka.-क्षम a. admitting proof. -निर्देशः production of proof.-पत्रम् a document used as evidence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधन mf( ईor आ)n. leading straight to a goal , guiding well , furthering RV.

साधन mf( ईor आ)n. effective , efficient , productive of( comp. ) MBh. Ka1v. etc.

साधन mf( ईor आ)n. procuring Ka1v.

साधन mf( ईor आ)n. conjuring up (a spirit) Katha1s.

साधन mf( ईor आ)n. denoting , designating , expressive of( comp. ) Pa1n2. Sch.

साधन m. N. of the author of RV. x , 157 (having the patr. भौवन) Anukr.

साधन m. propitiation , worship , adoration L.

साधन n. ( ifc. f( आ). )the act of mastering , overpowering , subduing Kir. Pan5cat.

साधन n. subduing by charms , conjuring up , summoning (spirits etc. ) MBh. Katha1s.

साधन n. subduing a disease , healing , cure Sus3r. MBh. etc.

साधन n. enforcing payment or recovery (of a debt) Das3.

साधन n. bringing about , carrying out , accomplishment , fulfilment , completion , perfection Nir. MBh. etc.

साधन n. establishment of a truth , proof , argument , demonstration Ya1jn5. Sa1h. Sarvad.

साधन n. reason or premiss (in a syllogism , leading to a conclusion) Mudr. v , 10

साधन n. any means of effecting or accomplishing , any agent or instrument or implement or utensil or apparatus , an expedient , requisite for( gen. or comp. ) Mn. R. etc.

साधन n. a means of summoning or conjuring up a spirit (or deity) Ka1lac.

साधन n. means or materials of warfare , military forces , army or portion of an army (sg. and pl. ) Hariv. Uttar. Ra1jat.

साधन n. conflict , battle S3is3.

साधन n. means of correcting or punishing (as " a stick " , " rod " etc. ) TBr. Sch.

साधन n. means of enjoyment , goods , commodities etc. R.

साधन n. efficient cause or source (in general) L.

साधन n. organ of generation (male or female) , सह्.

साधन n. (in gram.) the sense of the instrumental or agent (as expressed by the case of a noun , opp. to the action itself) Pat.

साधन n. preparing , making ready , preparation (of food , poison etc. ) Katha1s. Ma1rkP.

साधन n. obtaining , procuring , gain , acquisition Ka1v. BhP.

साधन n. finding out by calculation , computation Gan2it.

साधन n. fruit , result Pan5cat.

साधन n. the conjugational affix or suffix which is placed between the root and terminations(= वीहरणSee. ) Pa1n2. 8-4 , 30 Va1rtt. 1

साधन n. (only L. " matter , material , substance , ingredient , drug , medicine ; good works , penance , self-mortification , attainment of beatitude ; conciliation , propitiation , worship ; killing , destroying ; killing metals , depriving them by oxydation etc. of their metallic properties [ esp. said of mercury] ; burning on a funeral pile , obsequies ; setting out , proceeding , going ; going quickly ; going after , following ")

"https://sa.wiktionary.org/w/index.php?title=साधन&oldid=505510" इत्यस्माद् प्रतिप्राप्तम्