साधना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधना, स्त्री, (साध + णिच् + युच् + टाप् ।) सिद्धिः । निष्पादना । इति साधधात्वर्थदर्श- नात् ॥ आराधना । ञ्यन्तसाधधातोरनप्रत्यय- निष्पन्ना ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधना [sādhanā], 1 Accomplishment, fulfilment, completion.

Worship, adoration.

Conciliation, propitiation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधना f. accomplishment , performance(See. मन्त्र-स्)

"https://sa.wiktionary.org/w/index.php?title=साधना&oldid=505511" इत्यस्माद् प्रतिप्राप्तम्