साधर्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधर्म्य¦ न॰ सधर्मस्य समानधर्मस्य भावः ष्यञ्।

१ स्वकीय-साधारणधर्मरूपे लक्षणे

२ अनुगतधर्मे
“यदुक्तं यस्यसाधर्म्यम्” भाषा॰। समानो धर्मो यस्य तस्य भावःष्यञ्।

३ समानधर्मे यथा प्रद्ममिव सुन्दरं सुखमित्यादौमौन्दर्य्यमुभयोः समानधर्मः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधर्म्यम् [sādharmyam], 1 Sameness or community of duty, office &c.; पञ्चमं लोकपालानामूचुः साधर्म्ययोगतः R.17.78.

Sameness of nature, common cahracter, likeness; community of properties; साधर्म्यमुपना भेदे K. P.1; इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः Bg.14.2; Bhāṣā P.12.

Being of the same religion. -Comp. -समः (in Nyāya) a sham objection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधर्म्य n. community or equality of duty or office or properties , sameness or identity of nature , likeness or homogeneousness with( gen. or comp. ) MBh. Ka1v. etc.

साधर्म्य n. the being of the same religion MW.

"https://sa.wiktionary.org/w/index.php?title=साधर्म्य&oldid=505512" इत्यस्माद् प्रतिप्राप्तम्