साधारणता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारणता [sādhāraṇatā] त्वम् [tvam], त्वम् 1 Community, universality.

Joint interest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारणता/ सा f. commonness , community( तां-नी, " to make common property ") Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=साधारणता&oldid=222405" इत्यस्माद् प्रतिप्राप्तम्