साधिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधिका, स्त्री, (साधयतीति । साध + णिच् + ण्वुल् । टापि अत इत्वम् ।) सुषुप्तिः । इति हेमचन्द्रः ॥ साधनकर्त्री । अधिकेन सह वर्त्त- माने, त्रि ॥ (यथा, भागवते । ३ । ११ । २४ । “स्वं स्वं कामं मनुर्भुङ्क्ते साधिकां ह्येकसप्ततिम् ॥” यथा च तत्रैव । ५ । २१ । १० । “सार्द्धद्वादशलक्षाणि साधिकानि चोपयाति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधिका¦ स्त्री साधयति गमयति सर्वोपशमम् गम--णिच्-साधादेशः ण्वुल्।

१ सुपुप्तो हेमच॰। सिध--णिच् ण्वुल्।

२ कार्य्यसाधिकायां स्त्रियाञ्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधिका¦ f. (-का)
1. Deep or sound sleep.
2. An accomplished woman. E. षाध् to finish, aff. वुन्, fem. form.; or सिध्-णिच् ण्वुल् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधिका [sādhikā], A skilful or accomplished woman.

साधिका [sādhikā], A deep or profound sleep (सुषुप्ति).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधिका f. very deep or profound sleep(= सु-षुप्ति) L.

"https://sa.wiktionary.org/w/index.php?title=साधिका&oldid=505516" इत्यस्माद् प्रतिप्राप्तम्