साधुता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुता [sādhutā] त्वम् [tvam], त्वम् Goodness, purity, chastity &c.; यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः U.1.5; सत्संगाद्भवति हि साधुता खलानाम् Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुता/ साधु--ता f. rightness , correctness A1past.

साधुता/ साधु--ता f. honesty , uprightness Ka1m. Das3. etc. Sch.

साधुता/ साधु--ता f. goodness , excellence Uttarar.

साधुता/ साधु--ता f. kindness Ka1v.

साधुता/ साधु--ता f. honesty , uprightness Pan5cat. Uttarar. etc.

"https://sa.wiktionary.org/w/index.php?title=साधुता&oldid=505519" इत्यस्माद् प्रतिप्राप्तम्