सामग्री पर जाएँ

साधुमती

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधुमती/ साधु--मती f. one of the ten grades of a बोधि-सत्त्वCat.

साधुमती/ साधु--मती f. N. of a तन्त्रdeity Buddh.

"https://sa.wiktionary.org/w/index.php?title=साधुमती&oldid=222656" इत्यस्माद् प्रतिप्राप्तम्