साध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध्यः, पुं, (साध्यमस्त्यस्येति । अर्शआदित्वादच् ।) गणदेवताविशेषः । इत्यमरः । १ । १ । १० ॥ स तु द्वादशसंख्यकः । यथा, भरतः । “साध्या द्वादशविख्याता रुद्राश्चैकादश स्मृताः ॥” तेषां नामानि यथा, -- “मनो मन्ता तथा प्राणो नरोऽपानश्च वीर्य्यवान् । विनिर्भयो नयश्चैव दसो नारायणो वृषः । प्रभुश्चेति समाख्याताः साध्या द्वादश पौर्व्विकाः ॥” इति वह्निपुराणे गणभेदनामाध्यायः ॥ * ॥ देवः । विष्कम्भादिसप्तविंशतियोगान्तर्गतैकविंश- योगः । इति मेदिनी ॥ तत्र जातफलम् । “असाध्यसाध्यः किल साध्यजातः शूरोऽतिधीरो विजितारिपक्षः । बुद्ध्या ह्युपायैः परिसाधितार्थः परं कृतार्थः सुतरां विनीतः ॥” इति कोष्ठीप्रदीपः ॥

साध्यः, त्रि, (साध + ण्यत् ।) साधनीयः । इति मेदिनी ॥ यथा, -- “ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाप्यधिके चार्थे प्रोक्ते साध्यं न सिध्यति ॥” इति मिताक्षराधृतकात्यायनवचनम् ॥ साधनार्हाभिमतः । स तु पक्षः । यथा, -- “प्रतिज्ञादोषनिर्म्मुक्तं साध्यं सत्कारणान्वितम् । निश्चितं लोकसिद्धञ्च पक्षं पक्षविदो विदुः ॥” साध्यं साधनार्हाभिमतं पक्षं विदुः । यद्यप्यन्नत्र साध्यं ज्ञाप्यं तद्विशिष्टधर्म्मी पक्ष इति भेद- स्तथाप्यत्र वाक्प्रत्याय्यर्णादिधर्म्मविशेषविशि- ष्टस्य पक्षतया धर्म्मिणोऽधमर्णपदैरेव साध्यत्वात् साध्यपक्षयोरभेदाभिधानम् । इति व्यवहार- तत्त्वम् ॥ * ॥ अनुमितिविधेयः । यथा । साध्यता- वच्छेदकमिति अनुमितिविधेयतावच्छेदक- मित्यर्थः । इति सिद्धान्तलक्षणजागदीशीटीका ॥ मन्त्रविशेषः । यथा, -- “नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठैरेकैकमिति कोष्ठचतुष्टयम् ॥ पुनः कोष्ठगकोष्ठेषु सव्यतो नाम्न आदितः । सिद्धः साध्यः सुसिद्धोऽरिः क्रमाज्ज्ञेया मनी- षिभिः ॥ सिद्धः सिध्यति कालेन साध्यस्तु जपहोमतः । सुसिद्धो ग्रहणमात्रेण अरिर्मूलं निकृन्तति ॥” इति तन्त्रसारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध्य¦ पु॰ सिध--णिच्--यत्।
“मनोमन्ता तथा प्राणो भरो-ऽपानश्च वीर्य्यवान्। निर्मयो नरकश्चैव दंशो नारायणोवृषः। प्रभुश्चेति समाख्याताः साध्या द्वादश देवताः” इत्युक्ते द्वादशसंख्यके

१ गणदेवताभेदे ज्यो॰ उक्ते विष्क-म्भादिषु योगेषु

२ एकविशे योगे च।

३ साधनीये त्रि॰मेदि॰।

३ अष्टादशविवादेषु प्रमाणादिना उद्भाव्येपदार्थे
“प्रतिज्ञादोषनिर्मुक्तं साध्यं सत्कारणान्वितम्। निश्चितं लोकसिद्धञ्च पक्षं पक्षविदोविदुः” इत्युक्ते व्यव-हारे साधनार्हे प्रतिज्ञेये

४ पक्षे पु॰
“ऋणादिषु विवादेषुस्थिरप्रायेषु निश्चितम्। उने वाप्यधिके चार्थे प्रोक्तेसाध्यं न सिध्यति” कात्या॰।

५ अनुमित्या साध-नीये वह्न्यादौ च यथा वह्निमान् धूमादित्यादौ सिषा-धयिषितो वह्निः साध्यः। साध्यमस्यास्ति अर्श आद्यच्।

६ साध्यवति पक्षे पु॰
“साध्यनिर्देशः प्रतिज्ञे” ति गौ॰सूत्रम्। साध्यवत्तया पक्षनिर्देश इति दीधितिकारः त-न्त्रोक्ते

७ मन्त्रमात्रे ग्राह्यमन्त्रस्य स्वानुकूलताग्राहके

३८ पृ॰ उक्ते अकथहचक्रस्थे द्वितीयपञ्चमादिकोष्ठस्थाद्यक्ष-रके
“सिद्धः साध्यः सुसिद्धोऽरिः क्रमात् ज्ञेया मनीषिभिः” इत्युक्ते

८ मन्त्रभेदे।

१० देवमात्रे मेदि॰। व्याकरणोक्ते लि-ङ्गसंख्यानन्वयिक्रियाभेदे क्रियाशब्दे

२३

१७ पृ॰ दृश्यम्।
“साध्यरूपा क्रिया तत्र धातुरूपनिबन्धना” हरिः।
“साध्यस्य साधनाकाङ्क्षा” हरिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध्य¦ mfn. (-ध्यः-ध्या-ध्यं)
1. To be perfected or accomplished.
2. Accom- plishable, attainable.
3. To be inferred or concluded, (in logic.)
4. To be proved or demonstrated.
5. To be cured, curable, (in medi- cine.)
6. To be substantiated or made good.
7. To be subdued or mastered.
8. To be destroyed. m. (-ध्यः)
1. An inferior deity or demigod, one of a class of twelve.
2. A deity in general.
3. The twenty-second astronomical Yoga.
4. Name of a particular mantra. n. (-ध्यं)
1. Accomplishment, perfection.
2. (In law,) The matter in debate, the thing to be proved.
3. (In logic,) The subject of the proposition, the major term in a syllogism. E. साध् to accomplish, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध्य [sādhya], a. [साध्-णिच् यत्]

To be effected or accomplished, to be brought about; साध्ये सिद्धिर्विधीयताम् H.2. 15.

Feasible, practicable, attainable.

To be proved or demonstrated; आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा R.1.28.

To be established or made good.

To be inferred or concluded; अनुमानं तदुक्तं यत् साध्य- साधनयोर्वचः K. P.1.

To be conquered or subdued, conquerable; स च त्वदेकेषुनिपातसाध्यः Ku.3.15; चतुर्योपाय- साध्ये तु रिपौ सान्त्वमपक्रिया Pt.3.27.

Curable.

To be killed or destroyed.

ध्यः A particular class of celestial beings; साध्यानां च गणं सूक्ष्मम् Ms.1.22; विराट्- सुताः सोमसदः साध्यानां पितरः स्मृताः Ms.3.195; Mb.1.1. 35.

A deity in general.

N. of a Mantra.

ध्यम् Accomplishment, perfection.

The thing to be proved or established, the matter at issue.

(In logic) The predicate of a proposition, the major term in a syllogism; साध्ये निश्चितमन्वयेन घाटेतं ... &c.; यत् साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धं च यत् Mu.5.1.

Silver.-Comp. -अभावः the absence of the major term. -ऋषिः an epithet of Śiva. -पक्षः the plaint in a law-suit.-व्यापक a. (in logic) invariably inherent in that which is to be proved. -समः an assertion identical with the point to be proved. -साधनम् effecting what has to be done. -सिद्धिः f.

accomplishment.

conclusion. ˚पादः judgment, decision.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध्य mfn. to be subdued or mastered or won or managed , conquerable , amenable MBh. R. etc.

साध्य mfn. to be summoned or conjured up L.

साध्य mfn. to be set to rights , to be treated or healed or cured Sus3r. MBh. Katha1s.

साध्य mfn. to be formed (grammatically) Vop.

साध्य mfn. to be cultivated or perfected Ka1v.

साध्य mfn. to be accomplished or fulfilled or brought about or effected or attained , practicable , feasible , attainable Mn. MBh. etc.

साध्य mfn. being effected or brought about , taking place Ka1s3.

साध्य mfn. to be prepared or cooked Car.

साध्य mfn. to be inferred or concluded Sarvad. Bha1sha1p. Kpr.

साध्य mfn. to be proved or demonstrated Ragh. Sa1h.

साध्य mfn. to be found out by calculation VarBr2S. Gan2it.

साध्य mfn. to be killed or destroyed MW.

साध्य mfn. relating to the साध्यs(See. below) MBh. BhP.

साध्य m. ( pl. )" they that are to be propitiated " , N. of a class of celestial beings (belonging to the गण-देवताSee. , sometimes mentioned in the वेद[see RV. x , 90 , 16 ] ; in the S3Br. their world is said to be above the sphere of the gods ; according to यास्क[ Nir. xii , 41 ] their locality is the भुवर्लोकor middle region between the earth and sun ; in Mn. i , 22 , the साध्यs are described as created after the gods with natures exquisitely refined , and in iii , 195 , as children of the सोम-सद्s , sons of विराज्; in the पुराणs they are sons of साध्या, and their number is variously twelve or seventeen ; in the later mythology they seem to be superseded by the सिद्धs See. सिद्ध; and their names are मनस्, मन्तृ, प्रा-ण, नर, पान, विनिर्भय, नय, दंश, नारायण, वृष, प्रभु) RV. etc.

साध्य m. the god of love L.

साध्य m. N. of a Vedic ऋषि. IndSt.

साध्य m. of the 21st astronomical योगL.

साध्य n. accomplishment , perfection W.

साध्य n. an object to be accomplished , thing to be proved or established , matter in debate ib.

साध्य n. (in logic) the major term in a syllogism ib.

साध्य n. silver L.

साध्य n. N. of a सामन्A1rshBr.

साध्य etc. See. col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I) (गण)--born of साध्या and Dharma: their son was Arthasiddhi; फलकम्:F1:  भा. VI. 6. 7; Br. II. २४. २७; ३८. 3.फलकम्:/F created by वामदेव; of the तामस epoch; फलकम्:F2:  M. 4. ३०; 5. १७; 9. १६.फलकम्:/F one of the 7 गणस् of the Vaivasvata epoch. फलकम्:F3:  Ib. 9. २९; वा. १०. ७१; २१. २२; ३०. ९९.फलकम्:/F
(II)--विष्णु, नारायण, lying in sleep in the vast mass of water. वा. २३. १०८.
(III)--a son of Atri, the अवतार् of the १२थ् dva1para. वा. २३. १५७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sādhya (astra) : nt.: A missile special to the Sādhyas.

Arjuna was to learn it after reaching the residence of Indra 3. 164. 29-30; the Sādhyas agree to teach it to him 3. 164. 49-50. [See Sādhyānāṁ praharaṇam ]


_______________________________
*4th word in left half of page p152_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sādhya (astra) : nt.: A missile special to the Sādhyas.

Arjuna was to learn it after reaching the residence of Indra 3. 164. 29-30; the Sādhyas agree to teach it to him 3. 164. 49-50. [See Sādhyānāṁ praharaṇam ]


_______________________________
*4th word in left half of page p152_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साध्य पु.
अर्धदेव, जै.ब्रा. I.33. तु. ‘यत्र पूर्वे साध्याः सन्ति देवाः’ (ऋ.वे. 1०.9०.16)।

"https://sa.wiktionary.org/w/index.php?title=साध्य&oldid=505521" इत्यस्माद् प्रतिप्राप्तम्