सानसि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसिः, पुं, (सन्यते दीयते दक्षिणाद्यर्थमिति । षणु दाने + “सानसिवर्णसीति ।” उणा० ४ । १०७ । इति असिप्रत्ययेन साधुः ।) सुवर्णः । इत्युणादिकोषः ॥ (संभजनीये, त्रि । यथा, ऋग्वेदे । १० । १४० । ४ । “पृणक्षि सानसिं क्रतुम् ॥” “सानसिं संभजनीयं क्रतुं कर्म्म पृणक्षि अस्माभिः संपर्चयसि फलेन वा संयोजयसि ॥” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसि¦ पु॰ सन इण् असुक्च। सुवर्णे उणादिकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसि¦ m. (-सिः) Gold. E. षण् to give, Una4di aff. असि, and the radical vowel made long; or सन्-इण्-असुक् च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसिः [sānasiḥ], Gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानसि mfn. bringing wealth or blessings , laden with spoils , victorious RV.

"https://sa.wiktionary.org/w/index.php?title=सानसि&oldid=505523" इत्यस्माद् प्रतिप्राप्तम्