सानु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानुः, पुं, क्ली, (सन्यते सेव्यते मुनिप्रभृतिभिरिति सन सेवायाम् + “दॄसनिजनीति ।” उणा० १ । ३ । इति ञुण् ।) पर्व्वतसमभूभागः । तत्पर्प्यायः । स्नुः २ प्रस्थः ३ । इत्यमरः । २ । ३ । ५ ॥ (यथा, रामायणे । २ । ३१ । २७ । “भवास्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्व्वं करिष्यामि जाग्रतः स्वपतश्च ते ॥”) वनम् । वात्या । मार्गः । अप्रम् । कोविदः । इति मेदिनी ॥ अर्कः । पल्लवः । इति जटाधरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानु पुं-नपुं।

पर्वतसमभूभागः

समानार्थक:स्नु,प्रस्थ,सानु,शृङ्ग

2।3।5।1।4

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानु¦ पुंन॰ सन--ञुन्।

१ पर्वतस्थे समभूमिदेशे प्रस्थे अमरः

२ वने

३ वातसमूहे

४ पथि

५ अग्रे

६ कोविदे

७ अर्के मेदि॰।

८ पल्लवे च जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानु¦ mn. (-नुः-नु)
1. Table-land, level ground on the top or edge of a mountain.
2. A wood.
3. A road.
4. A gale of wind.
5. Point, end, top.
6. A sage, a learned man or Pan4d4it.
7. A shoot, a sprout.
8. The sun. E. षण् to give, (pleasure,) Una4di aff. ञुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानु [sānu], m., n.

A peak, summit, ridge; सानूनि गन्धः सुरभीकरोति Ku.1.9; Me.2. Ki.5.36.

A level ground on the top of a mountain, table-land.

A shoot, sprout.

A forest, wood; आसीद् विशालो- त्तमसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वम् Bu. Ch.1.2.

A road.

Any surface, point, end.

A precipice.

A gale of wind.

A learned man.

The sun.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानु m. n. ( accord. to Un2. i , 3 fr. सन्; collateral form 3. स्नु)a summit , ridge , surface , top of a mountain , (in later language generally) mountain-ridge , table-land RV. etc. ( L. also , " a sprout ; a forest ; road ; gale of wind ; sage , learned man ; the sun ").

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of सत्यभामा and कृष्ण. Br. III. ७१. २४७; वा. ९६. २३८.

"https://sa.wiktionary.org/w/index.php?title=सानु&oldid=505525" इत्यस्माद् प्रतिप्राप्तम्