सानुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानुक [sānuka], a. Elevated, arrogant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सानुक mfn. eager for prey RV.

सानुक mfn. elevated , arrogant( Sa1y. ; but See. p. 1196 , col. 3).

"https://sa.wiktionary.org/w/index.php?title=सानुक&oldid=222974" इत्यस्माद् प्रतिप्राप्तम्