सान्त्व्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्त्व्¦ r. 10th. cl. (सान्त्वयति-ते)
1. To appease, to conciliate.
2. To comfort; also षान्त्व्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्त्व् [sāntv], 1 U. (सान्त्वयति-ते) To pacify, appease, conciliate, soothe, comfort; ताः सान्त्वयन्ती भरतप्रतीक्षा तं बन्धुता न्यक्षिपदाशु तैले Bk.3.23. सान्त्वः, सान्त्वा, सान्त्वम्, सान्त्वनम्, -ना [सान्त्व् अच् ल्युट् वा]

Appeasing, pacification, consolation.

Consiliation, mild or gentle means; Kau. A.2.1; सान्त्वं हि नाम दुर्विनीतानामौषधम् Pañcharātram 1; बबन्ध सन्त्वेन फलेन चैतान् Bu. Ch.2.42; चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया Śi.2.54; न संरम्भेण सिध्यन्ति सर्वे$र्थाः सान्त्वया यथा Bhāg.8. 6.24; Pt.3.27.

Kind or conciliatory words; सान्त्वं बभाषे न च नार्थवद् यत् Bu. Ch.2.38.

Mildness.

Friendly salutation and inquiry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्त्व् (also written शान्त्व्See. ) cl.10 P. A1. ( Dha1tup. xxxii , 33 ; rather Nom. fr. सान्त्वbelow) सान्त्वयति, ते( pr. p. once in MBh. [ viii , 243 ] सान्त्वमानand once [ vi , 4910 ] सान्त्वयान; aor. अससान्त्वत्Gr. ; ind.p. सान्त्वयित्वाMBh. ; सान्तिवय्यBhP. : Pass. सान्त्व्यतेMBh. Hariv. ) , to console , comfort , soothe , conciliate , address kindly or gently Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सान्त्व्&oldid=223212" इत्यस्माद् प्रतिप्राप्तम्