सान्निध्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्निध्यम्, क्ली, (सन्निधिरेव । सन्निधि + “चातु- र्व्वर्ण्यादीनां स्वार्थ उपसंख्यानम् ।” ५ । १ । १२४ । इत्यस्य वार्त्तिकोक्त्या स्वार्थे व्यञ् ।) निकटम् । यथा, -- “अच्चेकस्य तपोयोगात् अर्च्चनस्यातिशायनात् । आभिरूप्याच्च विम्बानां देवः सान्निध्य- मृच्छति ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्निध्य¦ न॰ सान्निधिरेव ष्यञ्। नैकट्ये
“सान्निध्यमिह कल्पय” आवाहनमन्त्रः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सान्निध्य¦ n. (-ध्यं)
1. Proximity, vicinity.
2. Presence, attendance. E. सन्निध near, ष्यञ् aff.

"https://sa.wiktionary.org/w/index.php?title=सान्निध्य&oldid=223313" इत्यस्माद् प्रतिप्राप्तम्