सापत्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सापत्न¦ f. (-त्नी) Born from a rival wife.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सापत्न [sāpatna], a. (-त्नी f.)

Based rivalry.

Born from or belonging to a rival wife. -त्नाः (m. pl.) The children of different wives of the same husband.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सापत्न mfn. (fr , स-पत्न, or सपत्नी)coming or derived from a rival AV.

सापत्न mfn. based on rivalry (as enmity) MBh.

सापत्न mfn. born of a rival or co-wife

सापत्न m. (with or without भ्रातृ, " a half-brother on the mother's side ") R.

सापत्न m. ( pl. )the children of different wives of the same husband MBh.

"https://sa.wiktionary.org/w/index.php?title=सापत्न&oldid=223341" इत्यस्माद् प्रतिप्राप्तम्