साप्तपदीन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साप्तपदीनम्, क्ली, (सप्तभिः पदैरवाप्यते इति । “साप्तपदीनं सख्यम् ।” ५ । २ । २२ । इति खञ् प्रत्ययेन साधुः ।) सख्यम् । इत्यमरः । २ । ८ । १२ ॥ (यथा, कुमारे । ५ । ३९ । “प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमहसि । यतः सतां सन्नतगात्रि ! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥”) सप्तपदसम्बन्धिनि, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साप्तपदीन नपुं।

सख्यधर्मः

समानार्थक:सख्य,साप्तपदीन

2।8।12।2।2

वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत्. सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साप्तपदीन¦ न॰ सप्तभिः पदैः उच्चारितैर्निर्वृत्तम् खञ्। सख्ये सौहार्द्दे अमरः
“साप्तपदीनं सख्यम्” पा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साप्तपदीन¦ n. (-नं)
1. Friendship.
2. Circumambulation of the nuptial fire by the bride and bridegroom in seven steps, (after which the mar- riage is complete.) E. सप्त seven, पद a step or pace, and खञ् aff.; to be formed with any with whom seven paces are walked together.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साप्तपदीन/ साप्त--पदीन mfn. =prec. Ba1lar.

साप्तपदीन/ साप्त--पदीन n. friendship (formed with any one after taking seven paces together , or accord. to others after uttering only seven words) , intimacy Kum. Pan5cat.

साप्तपदीन/ साप्त--पदीन n. circumanibulation of the nuptial fire by the bride and bridegroom in seven steps , advance of the bride to meet the bridegroom in seven steps MW. ,

"https://sa.wiktionary.org/w/index.php?title=साप्तपदीन&oldid=223475" इत्यस्माद् प्रतिप्राप्तम्