साफल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साफल्यम्, क्ली, (सफलस्य भावः । सफल + ष्यञ् ।) सफलता । (यथा, मुकुन्दमालायाम् । २९ । “जिह्वे श्रीकृष्णमन्त्रं जप जप सततं जन्म- साफल्यमन्त्रम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साफल्य¦ न॰ सफलस्य भावः ष्यञ्। सामर्थ्ये सम्पूर्णतायाञ्च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साफल्य¦ n. (-ल्यं)
1. Productiveness, fruitfulness.
2. Advantage.
3. Success. E. स with, फल fruit, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साफल्यम् [sāphalyam], 1 Fruitfulness, usefulness, productiveness.

Profit, advantage.

Success.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साफल्य n. (fr. स-फल)fruitfulness , profitableness , advantage , result , success Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=साफल्य&oldid=223509" इत्यस्माद् प्रतिप्राप्तम्