साभिप्राय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साभिप्राय/ सा mfn. having a distinct aim or purpose , persevering , resolute , Katha1s.

साभिप्राय/ सा mfn. betraying a certain purpose , intentional Pan5cat.

"https://sa.wiktionary.org/w/index.php?title=साभिप्राय&oldid=223574" इत्यस्माद् प्रतिप्राप्तम्