साम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम, क सान्त्वे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) दन्त्यादिर्द्वितीयस्वरी । सान्त्वः प्रियकरणम् । क, सामयति दीनं दानेन दाता । इति दुर्गादासः ॥

साम, त् क सान्त्वने । इति कविकल्पद्रुमः ॥ (अदन्तचुरा०-पर०-सक०-सेट् ।) सान्त्वनं प्रिय- करणम् । अससामत् दीनं दानेन दाता । इति दुर्गादासः ॥

साम, [न्] क्ली, (स्यति छिनति दुःखं गेय- त्वात् स्यति दुःखयति दुरध्ये यत्वादिति वा । सो + “सातिभ्यां मनिन्मनिणौ ।” उणा० ४ । १५२ । इति मनिन् ।) वेदविशेषः । इत्यमरः । १ । ६ । ३ ॥ स्यति पापं साम षो य नाशे त्रासुसिति मन् । इति भरतः ॥ तल्लक्षणमाह जैमिनिः । गीतेषु सामाख्या इति । गीयमानेषु मन्त्रेषु सामसंज्ञे- त्यर्थः । इति तिथ्यादितत्त्वम् ॥ तत्तु चतुर्व्वेदान्त- र्गततृतीयवेदः । तस्य सहस्रशाखा तस्वोपनिषत् छान्दोग्यादिः । विवरणन्तु वेदशब्दे द्रष्टव्यम् ॥ * सामध्वनिश्रवणानन्तरं वेदपाठनिषेधस्तदधि- ष्ठातृदेवताकथनञ्च यथा, -- “सामध्वनावृग्यजुषी नाधीयीत कदाचन । वेदस्याधीत्य वाप्यन्तमारण्यकमधीत्य च ॥ ऋग्वेदो देवदैवत्यो यजुर्व्वेदस्तु मानुषः । सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ॥” इति मानवे । ४ । १२३ ॥ * ॥ (वेदोऽयं गजोत्पत्तिकारणम् । तथा च रघुवंश- टीकायां मल्लिनाथधृतपालकाव्ये । १६ । ३ । “सूर्य्यास्याण्डकपाले द्वे समानीय प्रजापतिः । हस्ताभ्यां परिगृह्याथ सप्तसामान्यगायत । गायतो ब्रह्मणस्तस्मात् समुत्पेतुर्मतङ्गजाः ॥”) शत्रुवशीकरणोपायविशेषः । इत्यमरः । २ । ८ । २० ॥ प्रियवादार्थप्रदानसम्बन्धादिभिः क्रोधोपशमनं साम । स्यति विरोधमिति षोऽन्तकर्म्मणीत्यस्मत् त्रासुसिति मन् । सान्त्व साम त् क सान्त्वने इत्यस्मात् नाम्नीति अन् वा । साम दन्त्यादि । शमयति विरोधमिति शाम नान्तं तालष्यादि इति केचित् । इति भरतः ॥ * ॥ अपि च । मनुरुवाच । “उपायांस्त्वं समाचक्ष्व सामपूर्व्वान्महाद्युते । लक्षणञ्च तथा तेषां प्रयोगञ्च सुरोत्तम ॥ मत्स्य उवाच । सामभेदस्तथा दानं दण्डश्च मनुजोत्तम । उपेक्षा च तथा माया इन्द्रजालश्च पार्थिव ॥ प्रयोगाः कथिताः सप्त तन्मे निगदतः शृणु । द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च ॥ तत्राप्यतथ्यं साधूनां आक्रोशायैव जायते । तथ्यं साधुप्रियञ्चैव सामसाध्या नरा मताः ॥ महाकुलीना ऋजवो धर्म्मनिष्ठा जितेन्दियाः । सामसाध्या नरास्तथ्यं तेषु साम प्रयोजयेत् ॥ तथ्यञ्च साम कर्त्तव्यं कुलशीलादिवर्त्तिना । तथा सदुपचाराणां कृतानाञ्चानुवर्णनम् ॥ अनयैव तथा युक्त्या कृतज्ञाख्यापनं स्वकम् । एवं सान्त्वेन कर्त्तव्या वशगा धर्म्मतत्पराः ॥ साम्ना यद्यपि रक्षांसि गृह्लन्तीति परा श्रुतिः । तथाप्येतदसाधूनां प्रयुक्तं नोपकारकम् । अतिशान्तिकमित्येवं पुरुषं सामवादिनम् । असाधवोऽवजानन्ति तस्मात् तेषु विवर्ज्जयेत् ॥ ये शुद्धवंशा ऋजवः प्रतीता धर्म्मे स्थिताः सत्यपरा विनीताः । ते साम साध्याः पुरुषाः प्रदिष्टा मानोन्नता ये सततञ्च राजन् ॥” इति मात्स्ये राजधर्म्मे सामविधिः । २२२ । १-१० ॥ (प्रियवाक्यादिना सान्त्वनम् । यथा, देवीभाग- वते । १ । १७ । ३१ । “सामपूर्व्वमुवाचासौ तं क्षत्ता संस्थितं मुनिम् । गच्छतां यत्र ते कार्य्यं यथेष्टं द्विजसत्तम ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम¦ सान्त्वने अद॰ चु॰ उ॰ स॰ सेट्। सामयति ते अससामत् तअनेकाच्कत्वात् न षोपदेशः।

सा(षा)म¦ सान्त्वे चु॰ उभ॰ सक॰ सेट्। सामयति अयं षोपदेशएव न्याय्यः दुर्गादासेन दन्त्यादित्वमस्योक्तमप्रमाणम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम [sāma], a. Undigested, crude; Charaka.

सामम् [sāmam], Likeness, similarity. -Comp. -स्थ्यम् comfort, ease, welfare.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम n. (fr. 1. सम, of which it is also the वृद्धिform in comp. )likeness , similarity L.

साम/ सा mfn. undigested , crude , not sufficiently prepared or matured (a morbid state of the humours) Car. Bhpr.

साम in comp. for 2. सामन्.

साम in comp. for 3. सामन्.

साम ( ifc. ) = सामन्3 (See. अनु-अव-स्).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the political expedients used by ऋषभ; फलकम्:F1: भा. V. 4. १६.फलकम्:/F two fold, the real and the unreal; the first to be applied to the साधुस् (good men); by this the righteous are brought [page३-584+ ३९] under control; फलकम्:F2: M. २२२. 1-१०.फलकम्:/F there is no use applying it to the un- righteous. One of the four limbs of नीति, the others being bheda, दान (उप्प्रदान-वि। प्।) and दण्ड (दण्ड pa1ta- वि। प्।). फलकम्:F3: Ib. १४८. ६५-77; Vi. V. २२. १७; ३३. ४०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀMA : One of the Caturupāyas (four tactics). (See under Caturupāya).


_______________________________
*1st word in left half of page 676 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=साम&oldid=439982" इत्यस्माद् प्रतिप्राप्तम्