सामक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामकम्, क्ली, (सममेव सामम् । अण् । ततः स्वार्थे कन् ।) मूलमृणम् । (यथा, मिता- क्षरायाम् । २ । ६४ । “वृद्धिमात्रापाकरणार्थन्तु बन्धकं सामकं दत्त्वा- प्नुयादृणी समं मूल्यं सममेव सामकम् ॥”)

सामकः, पुं, (समतीति । सम अवैकल्ये + ण्वुल् ।) तर्कुशाणः । इति त्रिकाण्डशेषः ॥ (साम अधीते वेद वा । सामन् + “क्रमादिभ्यो वुन् ।” ४ । २६१ । इति वुन् । सामाभिज्ञे, त्रि ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामक¦ पु॰ साम--ण्वुल्।{??}णे त्रिका॰। समकमेवअण्।

२ वृद्धिरहिते मूलमात्रे ऋणे मिता॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामक¦ n. (-कं) The principal of a debt, &c. m. (-कः) A whet-stone. E. सम equal, अण् or वुञ् aff.; or साम्-ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामक [sāmaka], a. Belonging to the Sāmaveda.

सामकम् [sāmakam], The principal of a debt. -कः A whet-stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामक n. (for 2. See. p. 1205 , col. 2) the principal of a debt Vishn2.

सामक m. (thought l , y some to be for शामकfr. शो)a whetstone ( esp. one for sharpening spindles) L.

सामक mf( इका)n. (for 1. See. p. 1204 , col. 3)= साम अधी-ते वेद वाg. क्रमा-दि.

"https://sa.wiktionary.org/w/index.php?title=सामक&oldid=223634" इत्यस्माद् प्रतिप्राप्तम्