सामन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामन [sāmana], a. Ved. Conciliatory, peaceable.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामन mf( आ)n. (for 2. See. under 2. सामन्)rich , affluent , abundant (others " common , universal ") RV. iii , 30 , 9.

सामन mfn. (for 1. See. under 1. सामन्)quiet , calm RV. x , 85 , 9.

"https://sa.wiktionary.org/w/index.php?title=सामन&oldid=223778" इत्यस्माद् प्रतिप्राप्तम्