सामग्री पर जाएँ

सामयाचारिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयाचारिक [sāmayācārika], a. (-की f.) Relating to conventional practice or usage (समयाचार). -Comp. -सूत्रम् N. of certain Sūtras, treating of conventional customs and rites sanctioned by the common agreement and practice of virtuous men.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयाचारिक mfn. (fr. समया-चार)relating to conventional practice or usage Gaut. A1past.

"https://sa.wiktionary.org/w/index.php?title=सामयाचारिक&oldid=505531" इत्यस्माद् प्रतिप्राप्तम्