सामयिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयिकः, त्रि, (समयः प्राप्तोऽस्य । समय + “समयस्तदस्य प्राप्तम् ।” ५ । १ । १०४ । इति ठञ्) समयोचितः । (यथा, याज्ञवल्क्ये । २ । १८९ । “निजधर्म्माविरोधेन यस्तु सामयिको भवेत् । सोऽपि यत्नेन संरक्ष्यो धर्म्मो राजकृतश्च यः ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयिक¦ त्रि॰ समये काले नियमे वा भवः उचितो वाठञ्।

१ समयभवे

२ समयोचिते

३ नियमबद्धे च
“नि-जधमाविरोधेन यस्तु सामयिको भवेत्” स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयिक¦ mfn. (-कः-की-कं)
1. Seasonable, punctual, observing time or season.
2. Precise, exact.
3. Stipulated, according to agreement.
4. Conventional, customary.
5. Periodical.
6. Temporary. E. समय time or engagement, ठञ् or ठक् aff. of relation or possession.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयिक [sāmayika], a. (-की f.) [समय-ठञ्]

Customary, conventional.

Agreed upon, stipulated.

Conforming to agreement, keeping an appointment or engagement; देवि सामयिका भवामः M.1.

Punctual, exact.

Reasonable, timely; किमसामयिकं वितन्वता मनसः क्षोभमुपात्त- रंहसः Ki.2.4.

Periodical.

Temporary. -कः Time, period. -Comp. -अभावः temporary non-existence.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामयिक mfn. (ft. सम्-अय)based on agreement , conventional , customary Kan2. Ya1jn5. Nya1yam. Sch.

सामयिक mfn. of the same opinion , like-mined Ra1jat.

सामयिक mfn. seasonable , timely , precise , exact Ma1lav. ( v.l. ) Kir. (in अ-स्)

सामयिक mfn. periodical MW.

सामयिक mfn. temporary Sa1m2khyapr.

"https://sa.wiktionary.org/w/index.php?title=सामयिक&oldid=223887" इत्यस्माद् प्रतिप्राप्तम्