सामवायिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिकः, पुं, (समवायान् समवैति । सम- वाय + “समवायान् समवैति ।” ४ । ४ । ४३ । इति ठक् ।) मन्त्री । इति हेमचन्द्रः ॥ सम- वायसम्बन्धिनि, त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक¦ पु॰ समवाये प्रसृतः ठञ्।

१ मन्त्रिणि हेमच॰तस्येदम् ठञ्।

२ समवायसम्बन्धिनि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक¦ m. (-कः)
1. A principal minister or counsellor.
2. The chief of a company or corporation. f. (-की)
1. Belonging to an assembly.
2. Relating to intimate connection, (in logic.) E. समवाय an assembly, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक [sāmavāyika], a. (-की f.) [समवाये प्रसृतः ठञ्]

Belonging to an assembly or collection; P.IV.4.43.

Belonging to inseparable connection.

(An अङ्ग), that subserves the purpose of the principal act directly; आरादुपकारकेभ्यः सामवायिकानि गरीयांसि Ś.B. on MS.1.4.38; (see संनिपत्योपकारक), also 1.1.23.

कः A minister, counsellor.

The chief of a company or corporation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामवायिक mfn. (fr. समवो-य)belonging to or frequenting an assembly Pa1n2. 4-4 , 43.

सामवायिक mfn. closely connected with anything , concomitant , inherent Ka1tyS3r.

सामवायिक m. a minister or counsellor S3is3.

सामवायिक m. member of an assembly , spectator Ma1lav. ( v.l. for सामाजिक)

सामवायिक m. chief of a company W.

"https://sa.wiktionary.org/w/index.php?title=सामवायिक&oldid=505533" इत्यस्माद् प्रतिप्राप्तम्