सामाजिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामाजिकः, पुं, (समाजं समवतीति । समाज + “समवायान् समवेति ।” ४ । ४ । ४३ । इति ठक् । यद्वा, समाजं रक्षतीति । “रक्षति ।” ४ । ४ । ३३ । इति ठक् ।) सभ्यः । इत्यमरः । २ । ७ । १६ ॥ (यथा, साहित्यदर्पणे । ३ । २२९ । “सामाजिकैस्ततो हास्यरसोऽयमनुभूयते ॥”) समाजसम्बन्धिनि सभासम्बन्धिनि च त्रि ॥ (यथा, साहित्यदर्पणे । ३ । ३९ । “ननु कथं रामादिरत्याद्युद्बोधकारणैः सीता- दिभिः सामाजिकरत्याद्युद्बोध इत्युच्यते ॥”)
अमरकोशः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामाजिक पुं।
सामाजिकाः
समानार्थक:सभासद्,सभास्तार,सभ्य,सामाजिक
2।7।16।2।4
प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः। सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः
वाचस्पत्यम्
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामाजिक¦ पु॰ समाजः सभावेशनं प्रयोजनमस्य।
१ सभ्येअमरः।
२ समाजसम्बन्धिनि त्रि॰।
शब्दसागरः
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामाजिक¦ m. (-कः) An assistant or spectator at an assembly, &c. E. समाज an assembly, and ठक् aff.
Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामाजिक [sāmājika], a. (-की f.) [समाजः सभावेशनं प्रयोजनमस्य ठञ्] Belonging to an assembly; P.IV.4.43. -कः A member of an audience or assembly, a spectator at an assembly or meeting; तेन हि तत्प्रयोगादेवात्रभवतः सामाजिका नुपास्महे Māl.1.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सामाजिक mfn. (fr. सम्-आज)relating to or frequenting an assembly Pa1n2. 4-4 , 43
सामाजिक m. a member of or assistant at an assembly , spectator Ka1v. Sa1h. etc.