सामान्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामान्यम्, क्ली, (समान एव । स्वार्थे ष्यञ् ।) जातिः । यथा, -- “जातिर्जातञ्च सामान्यं व्यक्तिस्तु पृथगात्मिका” इत्यमरः । १ । ४ । ३० ॥ तद्द्विविधं यथा, भाषापरिच्छेदे । “सामान्यं द्विविधं प्रोक्तं परञ्चापरमेव च । द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥ परभिन्ना च या जातिः सैवापरतयोच्यते । व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥” तल्लक्षणं यथा । नित्यत्वे सत्यनेकसमवेतत्वम । अनेकसमवेतत्वं संयोगादीनामप्यस्ति अतः सत्यन्तं नित्यत्वे सति समवेतत्वंगगनपरिमाणा दीनामप्यस्ति अत उक्तं अनेकेति नित्यत्वे सति अनेकवृत्तित्वमत्यन्ताभावस्याप्यस्ति अतोवृत्ति- सामान्यमुपेक्ष्य समवेतत्वमुक्तम् । एकव्यक्ति- वृत्तिस्तु न जातिः । तथा चोक्तम् । “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिवाधकसंग्रहः ॥” एकव्यक्तिकत्वात् आकाशत्वं न जातिः । तुल्य- वृत्तिकत्वात् घटत्वं कलसत्वं न जातिद्वयम् । संकीर्णत्वात् भूतत्वं मूर्त्तत्वं न जातिः । अन- वस्थाभयात् सामान्यत्वं न जातिः । विशेषस्य व्यावृत्तस्वभावस्य रूपहानिः स्यादतो विशेषत्वं न जातिः । समवायसम्बन्धाभावात् समवायो न जातिः । द्रव्यादित्रिकवृत्तिरिति परत्वं अधिकदेशवृत्तित्वं अपरत्वमल्पदेशवृत्तित्वम् । सकलजात्यपेक्षया अधिकदेशवृत्तित्वात् सत्तायाः परत्वम् । एतद्बोधनाय द्रव्यादीति । तदपेक्षया चान्यासां जातीनां अपरत्वम् । परभिन्ना सत्ता- भिन्ना । व्यापकत्वात् परापि स्यात् व्याप्यत्वाद- परापि च । पृथिवीत्वाद्यपेक्षया व्यापकत्वात् अधिकदेशवृत्तित्वात् द्रव्यत्वस्य परत्वम् । सत्तापे क्षया अल्पदेशवृत्तित्वाद्द्रव्यत्वस्य अपरत्वञ्च । तथा च धर्म्मद्वयसमावेशात् उभयमविरुद्धम् । इति सिद्धान्तमुक्तावली ॥ (सादृश्यम् । समा- नत्वम् । यथा, महाभारते । १२ । २२८ । ४ । “सामान्यमृषिभिर्गत्वा ब्रह्मलोकनिवासिभिः । ब्रह्मेवामितदीप्तौजाः शान्तपाप्मा महातपाः । विचचार यथाकामं त्रिषु लोकेषु नारदः ॥”)

सामान्यम्, त्रि, (समानस्य भावः । समान + ष्यञ् ।) अनेकसम्बन्ध्ये कवस्तु । साधारणम् । इत्यमरः । ३ । १ । ८२ ॥ यथा, देवलः । “सामान्यं पुत्त्रकन्यानां मृतायां स्त्रीधनं विदुः । अप्रजायां हरेद्भर्त्ता माता भ्राता पितापि वा ॥” इति दायतत्त्वम् ॥ (यथा च कुमारे । ७ । ४४ । “एकैव मूर्त्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । विष्णोर्हरस्तस्य हरिः कदाचित् वेधास्तयोस्तावपि धातुराद्यौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामान्य नपुं।

घटत्वादिजातिः

समानार्थक:जाति,जात,सामान्य

1।4।31।1।3

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

पदार्थ-विभागः : , सामान्यम्, जातिः

सामान्य नपुं।

साधारणम्

समानार्थक:साधारण,सामान्य

3।1।82।1।2

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामान्य¦ न॰ समानस्य भावः ष्यञ्।

१ सादृश्यप्रयोजकधर्मेयथा मुखं पद्ममिव सुन्दरमित्यादौ सौन्दर्य्यादि। समा-नमेव स्वार्थे ष्यञ्। द्रव्यगुणकर्मसु तुल्यतया स्थितायां

२ जातौ भाषा॰। जातिशब्दे

३०

९२ दृश्यम्। सामान्यञ्च द्विविधं सखण्डमखण्डञ्च सामान्यलक्षणा-शब्दे दीधित्युक्तिः।
“सामान्यं विशेष इति बुद्ध्यपेक्षम्” कणा॰। अनुगतधर्मत्वम् सामान्यमिति तल्लक्षणं तेन

३ अनु-गतधर्मस्वरूपं यथा प्रतियोगितासामान्ये यद्धर्मावच्छिन्न-त्वादीति दीधितिः।

४ अधिकविषयकत्वे यथा ब्राह्मणायदधि दीयतां कौण्डिन्याय तक्रम् इत्यादौ दधिदानस्या-धिकब्राह्मणविषयकता। सामान्यविषयकशास्त्रञ्च विशेष-शास्त्रेण बाध्यते यथा
“मा हिंस्यात् सर्वाभूतानीति” हिंसानिषेधः सर्वविषयः
“वायव्यं श्वेतमालभेत” इत्यादिविशेषः हिंसाशास्त्रं तेन सामन्यथास्त्रं वैधेतरविषयएवप्रसरति।

५ अर्थालङ्कारभेदे

४०

७ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामान्य¦ mfn. (-न्यः-न्या-न्यं) Common, general, generic, universal. n. (-न्यं)
1. Kind, sort, specific or generic property or character.
2. Common property, generality, community.
3. Public affairs or business.
4. Totality, entireness.
5. A figure of rhetoric, the connection of different objects by common properties.
6. A general proposition. f. (-न्या) A female who is common to all men, a harlot. E. समान common, (to many individuals,) ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामान्य [sāmānya], a. [समानस्य भावः ष्यञ्]

Common, general; सामान्यमेषां प्रथमावरत्वम् Ku.7.44; आहारनिद्राभयमैथुनं च सामान्यमेतत् पशुभिर्नराणाम् Subhāṣ; R.14.67; Ku.2.26.

Alike, equal, same; सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया Ś.4.17.

Ordinary, of an average or middle degree; सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये Bh.2.74.

Vulgar, commonplace, insignificant.

Entire, whole.

न्यम् Community, generality, universality.

Common or generic property, general characteristic; नित्यमेकमनेकसमवेतं सामान्यम् Tarka K.

Totality, entireness.

Kind, sort.

Identity.

Equanimity, equability.

Public affairs.

A general proposition; उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः Chandr.5.12.

(In Rhet.) A figure of speech thus defined by Mammaṭa: प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत् सामान्यमिति स्मृतम् ॥ K. P.1.

A general statement or expression; न सामान्यं विशेषानभिवदति ŚB. on MS.1.8.16. -न्यम् ind. jointly, in common; तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् Ms.7.56. -न्या A harlot, prostitute. -comp. -ज्ञानम् knowledge or perception of generic properties. -पक्षः the mean. -पदार्थः the category called सामान्य or generality. -प्रतिपत्तिपूर्वकम् ind. with equal respect; Ś.4. 16. -लक्षणम् a generic definition; इति द्रव्यसामान्यलक्षणानि Tarka K. -वचन a. expressing a common property; P.II.1.55.

expressing a general notion; III. 4.5. (-नम्) a substantive. -वनिता a common woman, prostitute. -वाचिन् a. expressive of generality or genus; न हि सामान्यवाची शब्दो विशेषानभिवदति ŚB. on MS.1.8. 16. -शासनम् an edict applicable to all. -शास्त्रम् a general rule.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामान्य mf( आ)n. equal , alike , similar MBh. S3ak.

सामान्य mf( आ)n. shared by others , joint , common to (instr with and without सह, or comp. ) Ya1jn5. MBh. Sus3r. etc.

सामान्य mf( आ)n. whole , entire , universal , general , generic , not specific ( opp. to वैशेषिक) Sus3r. VarBr2S.

सामान्य mf( आ)n. common , common-place , vulgar , ordinary , insignificant , low MBh. Ka1v. etc.

सामान्य n. equality , similarity , identity MBh. Sus3r. etc.

सामान्य n. equilibrium , normal state or condition Ni1lak.

सामान्य n. universality , totality , generality , general or fundamental notion , common or generic property( ibc. instr. , or abl. , " in general " , as opp. to विशेष-तस्, " in particular ") Kan2. Jaim. Sarvad.

सामान्य n. public affairs or business W.

सामान्य n. (in rhet. )the connection of different objects by common properties Kpr. Kuval.

सामान्य n. jointly , in general , in common Mn. vii , 56.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mother goddess. M. १७९. ३०.

"https://sa.wiktionary.org/w/index.php?title=सामान्य&oldid=505537" इत्यस्माद् प्रतिप्राप्तम्