सामिष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामिष [sāmiṣa], a.

Possessed of flesh.

Provided with meat; मध्यंदिने$र्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् Ms.4.131.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामिष/ सा mf( आ)n. possessed of flesh or prey BhP.

सामिष/ सा mf( आ)n. provided with meat (as a श्राद्ध) Mn. iv , 131.

"https://sa.wiktionary.org/w/index.php?title=सामिष&oldid=508555" इत्यस्माद् प्रतिप्राप्तम्