सामुद्रिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रिकः, त्रि, (समुद्रेण प्रोक्तं शास्त्रमधीते वेत्तीति वा । ठञ् ।) स्त्रीपंसचिह्नवेत्ता । इति हारावली ॥ समुद्रसम्बन्धी च ॥ (यथा, महा- भारते । १२ । १६९ । २ । “सामुद्रिकान् स बणिजस्ततोऽपश्यत् स्थितान् पथि । स तेन सह सार्थेन प्रययौ सागरं प्रति ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रिक¦ त्रि॰ समुद्रेण प्रोक्तं वेत्त्यधीते वा ठञ्।

१ स्त्री-पुरुषशुभाशुभलक्षणज्ञापकग्रन्धाध्येतरि

२ तद्वेत्तरि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रिक¦ mfn. (-कः-की-कं)
1. Relating to spots on the body, supposed to indicate good or ill fortune.
2. Oceanic. m. (-कः) An interpreter of spots on the body. n. (-कं) Palmistry. E. समुद्र a spot or mole, ठञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रिक [sāmudrika], a. (-की f.) [समुद्रेण प्रोक्तं वेत्त्यधीते वा ठ़ञ्]

Sea-born, oceanic.

Sea-faring; सामुद्रिकान् सवणिज- स्ततो$पश्यत् स्थितान् पथि Mb.12.169.2.

Relating to marks on the body (which are supposed to indicate good or bad fortune).

कः One who is acquainted with palmistry, who knows how to interpret the various marks on the body.

A fortune-teller. -कम् The science of palmistry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सामुद्रिक mfn. belonging or relating to the sea , seafaring MBh.

सामुद्रिक mfn. m. a mariner ib.

सामुद्रिक mfn. relating to marks on the body( कागुणाः, " qualities denoted by marks on the -bbody ") MW.

सामुद्रिक mfn. relating to good or bad fortune (as indicated by marks on the -bbody) ib.

सामुद्रिक m. = सामुद्रक2 Cat.

सामुद्रिक n. palmistry Das3.

सामुद्रिक n. N. of wk. on this subject.

"https://sa.wiktionary.org/w/index.php?title=सामुद्रिक&oldid=505539" इत्यस्माद् प्रतिप्राप्तम्