साम्पराय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्पराय¦ f. (-यी)
1. Warlike.
2. Relating to the other world. mn. (-यः-यं)
1. Conflict.
2. The future.
3. Means of attaining a future world.
4. Investigation.
5. Uncertainty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्पराय mfn. (fr. सम्-परा-य)required by necessity or calamity VarYogay.

साम्पराय mfn. relating to war or battle , warlike MW.

साम्पराय mfn. relating to the other world or to the future ib.

साम्पराय m. the passage from this world into another Up. MBh. etc.

साम्पराय m. need , distress , calamity MBh.

साम्पराय m. a helper or friend in need ib. i , 723 ( Ni1lak. )

साम्पराय m. contention , conflict S3is3.

साम्पराय m. the future , a future life L.

साम्पराय m. inquiry into the future MW.

साम्पराय m. investigation (in general) ib.

साम्पराय m. uncertainty ib.

"https://sa.wiktionary.org/w/index.php?title=साम्पराय&oldid=224625" इत्यस्माद् प्रतिप्राप्तम्