साम्प्रदायिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्प्रदायिक¦ f. (-की) Belonging to traditional doctrine, handed down by tradition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्प्रदायिक mfn. (fr. सम्-प्रदाय)based on tradition , traditional(See. अ-स्) Baudh. Jaim.

साम्प्रदायिक mfn. standing upon or following tradition Ra1matUp.

"https://sa.wiktionary.org/w/index.php?title=साम्प्रदायिक&oldid=224668" इत्यस्माद् प्रतिप्राप्तम्