साम्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्यम्, क्ली, (समस्य भावः । सम + ष्यञ् ।) समता । तुल्यत्वम् । यथा, -- “चाण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रति- गृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात् साम्यन्तु गच्छति ॥” इति प्रायश्चित्ततत्त्वम् ॥ साम्यन्त्वेकस्थानत्वम् । इति मुग्धबोधव्याक- रणम् ॥ (साम्यावस्थापन्ने, त्रि । यथा, भाग- वते । ८ । ३ । १२ । “नमः शान्ताय घोराय मूढाय गुणधर्म्मिणे । निर्व्विशेषाय साम्याय नमो ज्ञानघनाय च ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्य¦ न समस्य भावः ग्यञ्। तुल्यत्वप्रयोजके साधारणधर्मे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्य¦ n. (-म्यं)
1. Equality, sameness.
2. Likeness, sim ilarity.
3. Indifference. E. सम same, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्यम् [sāmyam] ता [tā] त्वम् [tvam], ता त्वम् 1 Equality, sameness, evenness; प्रवृत्तं कर्म संसेव्य देवानामेति साम्यताम् Ms.12.9; भवन्ति साम्ये$पि निविष्टचेतसाम् Ku.5.31.

Likeness, resemblance, similarity; स्पष्टं प्रापत् साम्यमुर्वीधरस्य Śi.18.38; H.1.45; Ki.17.51.

Equability.

Concord, harmony.

Indifference, impartiality, sameness of view; येषां साम्ये स्थितं मनः Bg.5.19.

Measure, time. -Comp. -ग्राहः one who beats time. -तालविशारद a. one versed in time and measure; गीतवादित्रकुशलाः साम्यतालविशारदाः Mb. 2.4.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साम्य n. (fr. 2. सम)equality , evenness , equilibrium , equipoise , equal or normal state( acc. with नी, " to bring to that -ststate " , " calm ") MBh. Ka1v. etc.

साम्य n. likeness , sameness , identity with( instr. with and without सह, or gen. , or loc. , or comp. ) Mun2d2Up. MBh. etc.

साम्य n. equality of rank or position Mn. Ya1jn5. VarBr2S.

साम्य n. homogeneousness (of sounds) Vop.

साम्य n. measure , time MBh.

साम्य n. equability towards( loc. or प्रति) , impartiality , indifference Bhag. Kum. BhP.

साम्य n. justice( साम्यम्-कृ, " to act justly towards [loc.] ") MBh.

साम्य n. v.l. for शल्याKa1vya7d. i , 39.

"https://sa.wiktionary.org/w/index.php?title=साम्य&oldid=505540" इत्यस्माद् प्रतिप्राप्तम्