सायः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायः, पुं, (स्यति समापयति दिनमिति । सो + श्याद्व्यधेति णः । ततो युगागमः ।) दिनान्तः । इत्यमरः । १ । ४ । ३ ॥ बाणः । इति मेदिनी ॥ सायोत्मवौ विकालके । इति त्रिकाण्डशेषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायः [sāyḥ], [सो-घञ्]

End, close, termination.

Close of day, evening.

An arrow, a missile. (साये 'in the evening, at the close of the day'.) -Comp. -अशनम् an evening meal. -अहन् m. (forming सायाह्नः) evening, evening time; सायाहनि प्रणयिनो भवनं व्रजन्त्याश्चेतो न कस्य हरते गतिरङ्गनायाः Bv.2.157. -आरम्भ a. beginning in the evening.

धूर्तः a rogue, a cheat or deceiver in the form of evening.

The moon; आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्तः N.22.52. -मण्डनम् sunset.

"https://sa.wiktionary.org/w/index.php?title=सायः&oldid=224935" इत्यस्माद् प्रतिप्राप्तम्