सायक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायक पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

3।3।2।2।2

आकाशे त्रिदिवे नाको लोकस्तु भुवने जने। पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

सायक पुं।

खड्गः

समानार्थक:खड्ग,निस्त्रिंश,चन्द्रहास,असि,रिष्टि,कौक्षेयक,मण्डलाग्र,करवाल,कृपाण,सायक

3।3।2।2।2

आकाशे त्रिदिवे नाको लोकस्तु भुवने जने। पद्ये यशसि च श्लोकः शरे खड्गे च सायकः॥

अवयव : खड्गमुष्टिनिबन्धनम्,खड्गपिधानम्,खड्गफलम्

वृत्तिवान् : खड्गधारिः

वैशिष्ट्य : खड्गधारिः

विष्णुखड्गः, ह्रस्वखड्गः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायक¦ पु॰ सो--ण्वुल्।

१ वाणे

२ खङ्गे च अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायक¦ m. (-कः)
1. An arrow.
2. A sword. f. (-यिका) Standing in order. E. षो to destroy, ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायकः [sāyakḥ], [सो-ण्वुल्]

An arrow; तत् साधुकृतसंधानं प्रतिसंहर सायकम् Ś.1.11.

A sword.

The number 'five'

The latitude of the sky. -Comp. -पुङ्खः the feathered part of an arrow; सक्ताङ्गुलिः सायकपुङ्ख एव R.2.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायक mfn. intended or fitted to be discharged or hurled RV. ( Naigh. ii , 20 )

सायक m. (in RV. also n. )a missile , arrow RV. etc.

सायक m. a symbolical expression for the number " five " (from the 5 arrows of the god of love) Sa1h.

सायक m. a sword MBh. R.

सायक m. the latitude of the sky Gan2it.

सायक m. Saccharum Sara L.

सायक m. N. of a man Pravar.

सायक m. the being or standing in regular order(= क्रम-स्थिति; prob. w.r. for शायिका) L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Sāyaka denotes ‘arrow’ in the Rigveda (ii. 33, 10; iii. 53, 23; x. 48, 4).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=सायक&oldid=508590" इत्यस्माद् प्रतिप्राप्तम्