सायाह्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायाह्नः, पुं, (सायमह्नः । “संख्याविसायेति ।” ६ । ३ । ११० । ज्ञापकात् समासः ।) पञ्चधा- विभक्तदिनपञ्चमांशः । दिवसस्य शेषमूहूर्त्त- त्रयम् । यथा, -- “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तं स्यादपराह्लस्ततः परम् ॥ सायाह्नस्त्रिमुहूर्त्तं स्यात् श्राद्धं तत्र न कारयेत् राक्षसी नाम सा वेला गर्हिता सर्व्वकर्म्मसु ॥” इति तिथ्यादितत्त्वम् ॥ तत्पर्य्यायः । “सायो दिनान्तः सायाह्नो विकालः सायमेव च” इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायाह्न¦ पु॰ सायोऽह्नः एक॰ त॰ टच् समा॰ अ ह्रादेशः।

१ दि-नान्ते
“सम्याह्न स्त्रमुहूर्त्तः स्यात् श्राद्धं तत्र न कार-येदु दक्षोक्ते पञ्चधाविभक्तदिनस्य त्रिमुहूर्तात्मके पञ्चमे

२ शेषेऽंशे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायाह्न¦ m. (-ह्नः) The evening, eventide. E. सायम् evening, and अहन् day.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायाह्न/ साया m. eventide TBr. Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सायाह्न&oldid=225085" इत्यस्माद् प्रतिप्राप्तम्