सायुज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायुज्यम्, क्ली, (सयुजो सहयोगस्य भावः । ब्राह्मणादित्वात् ष्यञ् ।) सहयोगः । एकत्वम् । तत्तु पञ्चधामुक्त्यन्तर्गतमुक्तिविशेषः । यथा, -- “सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जनाः ॥” इति श्रीभागवते । ३ । २९ । १३ ॥ “भक्तानां निष्कामतां कैमुतिकन्यायेनाह । सालोक्यं मया सह एकस्मिन् लोके वासम् । सार्ष्टिं समानैश्वर्य्यम् । सामीप्यं निकटवर्त्ति- त्वम् । सारूप्यं समानरूपताम् । एकत्वं सायुज्यम् । उत अपि दीयमानमपि न गृह्णन्ति कुतस्तत्कामना इत्यर्थः ।” इति श्रीधरस्वामी ॥ “एकत्वं भगवत्सायुज्यं ब्रह्म सायुज्यञ्च । अनयो- स्तल्लीलात्मकत्वेन तत्सेवनार्थत्वाभावात् ग्रह- णावश्यकत्वमेवेति भावः ।” इति क्रमंसन्दर्भः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायुज्य¦ n. (-ज्यं)
1. Likeness, similarity.
2. Identification, intimate union, (especially with the Deity, considered as one of the four grades of mukti.) E. स with, युज् what joins, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायुज्यम् [sāyujyam], 1 Intimate union, identification, absorption, especially into a deity (one of the four states of Mukti); सायुज्यं सलोकतां जयति य एवमेतत् साम वेद Bṛi. Up.1.3.22.

Similarity, likeness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायुज्य n. (fr. स-युज्)intimate union , communion with( gen. loc. instr. , or comp. )

सायुज्य n. identification , absorption (into the divine Essence ; this is one of the four grades or states of मुक्तिSee. सालोक्यRTL. 41 ) Ka1t2h. Br. MBh. etc.

सायुज्य n. likeness , similarity W.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सायुज्य न.
नज़दीकी, ऐक्य, जै.ब्रा. I.27।

"https://sa.wiktionary.org/w/index.php?title=सायुज्य&oldid=480922" इत्यस्माद् प्रतिप्राप्तम्