सारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारकः, पुं, (सारयति मलमिति । सृ + णिच् + ण्वुल् ।) जयपालः । इति राजनिर्घण्टः ॥ विरे- चके, त्रि । इति वैद्यकम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारक¦ पु॰ सारयति रेचयति सृ--णिच् ण्वुल्।

१ जयपालेराजनि॰।

२ रेचकद्रव्यमात्रे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारक¦ mfn. (-कः-का-कं) Purgative.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारक [sāraka], a. Purgative, cathartic.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारक mfn. " causing to go or flow " , cathartic , laxative Bhpr.

सारक m. Croton Jamalgota L.

सारक mfn. ( ifc. )full of. Katha1s.

सारक m. N. of a man DivyA7v.

"https://sa.wiktionary.org/w/index.php?title=सारक&oldid=225133" इत्यस्माद् प्रतिप्राप्तम्