सारङ्गी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारङ्गी, स्त्री, वाद्यविशेषः । इति केचित् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारङ्गी [sāraṅgī], 1 A kind of stringed instrument, violin.

A kind of spotted deer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारङ्गी f. See. below.

सारङ्गी f. a kind of spotted doe or antelope(See. कृष्ण-स्)

सारङ्गी f. the female of a partic. bird Mn. ix , 23 (See. शार्न्गी)

सारङ्गी f. a sort of violin W.

सारङ्गी f. a kind of metre Col.

सारङ्गी f. (in music) a partic. रागिणीSam2gi1t.

"https://sa.wiktionary.org/w/index.php?title=सारङ्गी&oldid=225236" इत्यस्माद् प्रतिप्राप्तम्