सारणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणिः, स्त्री, (सृ + णिच् + अनिः । इत्युणादि- वृत्तौ उज्ज्वलः । २ । १०३ ।) क्षुद्रनदी । प्रसा- रणी । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणि(णी)¦ स्त्री सृ--णिच्--अनि वा ङीप्।

१ क्षुद्रनद्यां

२ प्रसारिनयाम् उणादि॰ सङ्क्षेपेणाङ्कभेद सूचितग्रह-गत्यादिबोधके ज्योतिषग्रन्थभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणि¦ f. (-णिः-णी)
1. A small river.
2. A plant, (Pæderia fetida.)
3. A canal or water-pipe. E. सृ to go, causal form, अनि Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणिः [sāraṇiḥ] णी [ṇī], णी f.

A canal, drain, water-course, channel.

A small river; पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारघसारसारणी N.9.155.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणि f. a stream , channel , water-pipe HParis3.

"https://sa.wiktionary.org/w/index.php?title=सारणि&oldid=225268" इत्यस्माद् प्रतिप्राप्तम्