सारणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणी, स्त्री, (सारणि + वा ङीष् ।) प्रसारणी । स्वल्पनदी । इति मेदिनी ॥ (यथा, अनर्घ- राघवे । २ । २५ । “आलवालवलयेषु भूरुहां मांसलस्तिमितमन्तरान्तरा । केरलीचिकुरभङ्गिभङ्गुरं सारणीषु पुनरम्बु दृश्यते ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारणी f. See. below

सारणी f. = सारणि, a stream Ba1lar.

सारणी f. Paederia Foetida L.

सारणी f. a poem consisting only of verses L.

सारणी f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=सारणी&oldid=505548" इत्यस्माद् प्रतिप्राप्तम्