सारसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारसनम्, क्ली, (सारं सनोति ददातीति । षणु दाने + अच् ।) काञ्ची । स्त्रीकट्याभरणम् । इत्यमरः । २ । ६ । १०९ ॥ अस्य पर्य्यायः काञ्ची शब्दे द्रष्टव्यः ॥ कञ्चुकदार्ढ्यार्थं मध्यकायनिबद्ध- पट्टिकादि । तत्पर्य्यायः । अधिकाङ्गम् २ । इत्यमरः । २ । ८ । ६३ ॥ द्वे कञ्चुकदार्ढ्यार्थं मध्यकाये निबद्धे पट्टिकादौ । सकञ्चु काः सस- न्नाहाः मध्ये दार्ढ्यार्थं यद्वध्नन्ति तत् सारसनं अधिकाङ्गञ्चोच्यते । इति भरतः ॥ (यथा, किराते । १८ । ३२ ॥ “तवोत्तरीयं करिचर्म्म साङ्गजं ज्वलन्मनिः सारसनं महानहिः । सगास्यपंक्तिः शवभस्म चन्दनं कला हिंमाशोश्च समञ्चकासत ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारसन नपुं।

स्त्रीकटीभूषणम्

समानार्थक:मेखला,काञ्ची,सप्तकी,रशना,सारसन,कक्ष्या

2।6।109।1।1

क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु। पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम्.।

पदार्थ-विभागः : आभरणम्

सारसन नपुं।

दार्ढ्यार्थं_कञ्चुकोपरि_बद्धः

समानार्थक:सारसन,अधिकाङ्ग

2।8।63।2।1

कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः। बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम्.।

पदार्थ-विभागः : वस्त्रम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारसन¦ न॰ सारं सनोति सन--अच्।

१ स्त्रोकट्याभरणेकाञ्च्यां कञ्चुकदाद्यार्थं मध्यकाये निबद्धे

२ पट्टिकादौ चअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारसन¦ n. (-नं)
1. A woman's zone or girdle, formed of twenty-five strings.
2. A military belt or girdle worn round the waist or chest, [Page783-b+ 60] upon the coat of mail, to bind it to the body. E. सार strength, and षण् to give, aff. अच्, or अस् to diffuse, aff. ल्युट्; also सारशन |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारसन m. (also written सारश्and perhaps for स-रशन)a woman's zone or girdle (said to be formed of 25 strings) S3is3.

सारसन m. a military belt or girdle L.

सारसन m. a breast-plate L.

"https://sa.wiktionary.org/w/index.php?title=सारसन&oldid=505553" इत्यस्माद् प्रतिप्राप्तम्