सामग्री पर जाएँ

सारस्वत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारस्वतः, पुं, सरस्वती देवतास्येति । अण् ।) विल्वदण्डः । (सरस्वत्या अयमिति । तस्येद- मित्यण् ।) देशविशेषः । स तु हस्तिनापुरस्य उत्तरपश्चिमभागे प्रसिद्धः । इति हेमचन्द्रः ॥ यथा । कूर्म्माङ्गस्थदेशानाह । “मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः पाञ्चालशाल्वमाण्डव्यकुरुक्षेत्रगजाह्वयाः ॥” इति ज्योतिस्तत्त्वम् ॥ सरस्वतीनदीपुत्त्रमुनिविशेषः । सारस्वतदेशो- द्भवब्राह्मणः । यथा, -- “सारस्वताः कान्यकुब्जा गौडमैथिलकोत्कलाः । पञ्च गौडा इति ख्याता विन्ध्यस्योत्तरवासिनः ॥” इति पुराणम् ॥ कल्पविशेषः ॥ यथा, -- “सारस्वतस्य कल्पस्य मध्ये ये स्युर्न्नरामराः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते ॥” इति मात्स्ये ५० अध्यायः ॥ व्याकरणविशेषः । (नवमद्वापरयुगस्य व्यासः । यथा, देवीभागवते । १ । ३ । २८ । “सारस्वतस्तु नवमे त्रिधामा दशमे तथा ॥” घृतविशेषे, क्ली । यथा, -- “समूलपत्रामादाय ब्रह्मीं प्रक्षाल्य वारिणा । उदूखले क्षोदयित्वा रसं वस्त्रेण गालयेत् ॥ रसे चतुर्गुणे तस्मिन् घृतप्रस्थं विपाचयेत् । औषधानि तु पेष्याणि तानीमानि प्रदापयेत् ॥ हरिद्रा मालती कुष्ठं त्रिवृती सहरीतकी । एतेषां पलिकान्भागान् शेषाणिकार्षिकाणि तु पिप्पल्योऽथ विडङ्गानि सैन्धवं शर्करा वचा । सर्व्वमेतत् समालोड्य शनैर्मृ द्वग्निना पचेत् ॥ एतत्प्राशितमात्रेण वाग्विशुद्धिश्च जायते । सप्तरात्रप्रयोगेण किन्नरैः सह गीयते ॥ अर्द्धमासप्रयोगेण सोमराजीवपुर्भवेत् । मासमात्रप्रयोगेन श्रुतमात्रन्तु धारयेत् ॥ हन्त्यष्टादशकुष्ठानि अर्शांसि विविधानि च । पञ्चगुल्मान् प्रमेहांश्च कासं पञ्चविधं जयेत् ॥ बन्ध्यानाञ्चैव नारीणां नराणामल्परेतसाम् । घृतं सारस्वतं नाम बलवर्णाग्निवर्द्ध नन् ॥” इति वैद्यकचक्रपाणिसंग्रहे रसायनाधिकारे ॥ इदमेव ब्रह्मीघृतमित्याख्ययापि प्रसिद्धम् ॥ * ॥ त्रि, सरस्वतीसम्बन्धी । (यथा, याज्ञवल्क्ये । २ । ८३ । “वर्णिनां हि वधो यत्र यत्र साक्ष्यनृतं वदेत् । तत्पावनाय निर्व्वाप्यश्चरुः सारस्वतो द्विजैः ॥”) सारस्वतदेशसम्बन्धी ॥ (सरस्वतीनदीसम्बन्धी । यथा, मेघदूते । ५१ । “कृत्वा तासामभिगममपां सौम्य सारस्वतीना- मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारस्वत¦ पु॰ सरस्वती देवताऽस्य, सरस्वत्या इदं वा अण्।

१ बल्वदण्डे

२ देशभेदे हेमच॰। पञ्चगौडमध्ये

३ व्रह्म-णभेदे

४ सरस्वतीप्रतिपालितमुनिभेदे

५ ब्राह्मदिनरूपेकल्पभेदे च
“सारस्वतस्य कल्पस्येति” मत्स्यपुराणम्

६ सरस्वतीसम्बन्धिनि त्रि॰
“तस्यां पूर्वाह्णसमये कुर्य्यात्सारस्वतोत्सवम्” ति॰ त॰।

७ सरस्वतीदेवताके च त्रि॰।
“तत्पावनाय निर्वाप्यश्चरुः सारस्वतोद्विजैरिति” स्मृतिः। मुनिभेदजन्मकथा च भा॰ श॰

५२ अ॰
“ब्रह्मषं! (दधीच!) तेवपुत्रोऽयं त्वद्भक्त्या धारितो मया। दृष्ट्वा तेऽप्सरसं रेतोयत् स्कन्नं प्रागलम्बुषाम्। तत् कुक्षिणा वै व्रह्मर्षे!त्वद्भक्त्या धृतवत्यहम्” इत्युपक्रमे
“तस्मात् सारस्वतःपुत्रो महांस्ते वरवर्णिनि!। तवैव नाम्ना प्रथितःपुत्रस्ते लोकभावनः। सारस्वत इति ख्यातो भवि-ष्यति यथातपाः। एष द्वादश वार्षिक्यामनावृष्ट्यांद्विजर्षभान्। सारस्वतो महाभागो वेदानध्यापयिष्यति” इति सरस्वतीं प्रति दधीचोक्तिः तस्य वेदाध्यापनकथा चतत्रैव अध्यायशेषे
“अनावृष्टिरनुप्राप्ता राजन् द्वादश-वार्षिकी। तस्यां द्वादशवार्षिक्यामनावृष्टौ महर्षयः। वृत्त्यर्थ प्राद्रवन्राजन्! क्षुधार्त्ताः सर्वतो दिशम्। दिग्-भ्यस्तान् प्रद्रुतान् दृष्ट्वा मुनिः मारस्वतस्तदा। गमनायमतिञ्चक्रे तमुवाच सरस्वती। न गन्तव्यमितः पुत्र!तवाहारनहं सदा। दास्यामि मत्स्यप्रवरानुष्यतामिहभारत!” ततः तद्दत्तमत्स्याहारेण प्राणानधारयत् वेदां-श्चाधारयत् अतीतायामनावृष्टौ अन्नाभावेन नष्टवेदाअन्ये मुनयस्ततो वेदान् लेभिरे तत्कथा
“तस्माद्वेदान-नुप्राप्य पुनर्धर्मं प्रचक्रिरे। षष्टिर्मुनिसहस्राणि शिष्यत्वं प्रतिपेदिरे। सारस्वतस्य विप्रर्षेर्वेदस्वाध्यायकार-णात्”। देशभेदश्च
“मध्ये सारस्वता मत्स्याः सूरसेनाःसमाथुराः। पाञ्चालशाल्वमाण्डव्य कुरुक्षेत्रगजाह्वयम्” [Page5286-a+ 38] इत्युक्तेर्मध्यदेशभेदः सोऽभिजनोऽस्य अण्।

८ तद्देश-वासिस्तने। तत्रत्यब्राह्मणभेदश्च
“सारस्वताः कान्यकुब्जागौडमैथिलकोत्कलाः। पञ्च गौडा इति ख्याता विन्ध्य-स्योत्तरवासिनः” पुराणान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारस्वत¦ mfn. (-तः-ती-तं)
1. Relating to the goddess SARASWATI4, or to the river, &c.
2. Eloquent, learned. m. Plu. (-ताः)
1. The people of the Sa4raswata country, or the north-west part of the province of Delhi. m. (-तः)
1. A staff of the Vilwa tree.
2. The north-west part of the province of Delhi or part of the Punja4b.
3. A saint, sprung according to the legend, indirectly from the personified river Saraswati.
4. A Bra4hman of a particular family, called Sa4raswata, from his coming from that country or supposed descent from the sanctified person last mentioned.
5. A particular ceremonial used in the worship of Saraswati. E. सरस्वती the goddess, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारस्वत [sārasvata], a. (-ती f.) [सरस्वती देवतास्य, सरस्वत्या इदं वा अण्]

Relating to the goddess Sarasvatī.

Belonging to the river Sarasvatī कृत्वा तासामभिगममपां सौम्य सारस्वतीनाम् Me.51.

Eloquent.

Belonging to the Sāravata country.

तः N. of a country about the river Sarasvatī.

N. of a particular class of Brāhmaṇas.

A particular ceremonial used in the worship of Sarasvatī.

A staff of the Bilva tree.

N. of a certain sage; सारस्वतश्चापि जगाद नष्टम् (वेदम्) Bu. Ch.1.48. -ताः (m. pl). The people of the Sārasvata country. -तम् speech, eloquence; शृङ्गारसारस्वतम् Gīt.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारस्वत mf( ई)n. relating or belonging to सरस्वत्(See. )or to सरस्वती(the river or the goddess) derived or coming from them RV. etc.

सारस्वत mf( ई)n. relating to the ऋषिसारस्वतMBh.

सारस्वत mf( ई)n. belonging to the सारस्वतcountry MBh.

सारस्वत mf( ई)n. eloquent , learned W.

सारस्वत m. a बिल्वstick L.

सारस्वत m. N. of a ऋषि(fabled to have sprung from the personified सरस्वतीriver) MBh. (also ता गणाः) Hariv.

सारस्वत m. of a व्यासVP.

सारस्वत m. ( pl. )N. of a people dwelling on the -S सरस्वतीriver( i.e. in the north-west part of the province of Delhi including part of the Panjab) AV.Paris3. MBh. VarBr2S. Pur.

सारस्वत m. ( pl. )N. of a partic. tribe of Brahmans (so called as coming from the above country or as supposed to be descended from the above ऋषि) BhP.

सारस्वत m. (sg.) the twelfth कल्पor day of ब्रह्माHcat.

सारस्वत m. a staff of the बिल्वtree L.

सारस्वत m. a partic. ceremonial in the worship of सरस्वतीMW.

सारस्वत m. (with or scil. प्रक्रिया)N. of a grammar by अनुभूति-स्वरूपाचार्य

सारस्वत n. a partic. सत्त्रJaim.

सारस्वत n. eloquence Prasannar.

सारस्वत n. N. of a grammar (= f. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Dadhici and सरस्वती; knew the yoga power of Hari; फलकम्:F1:  भा. II. 7. ४५; Br. II. ३२. १०५; वा. ६५. ९१.फलकम्:/F a मन्त्रकृत् and a sage. The 9th वेदव्यास; अवतार् of the Lord ऋषभ; फलकम्:F2:  Br. II. ३५. ११९; III, 1. ९४; M. १४५. ९९; वा. २३. १४३; ५९. ९६.फलकम्:/F heard the वायु पुराण from वसिष्ठ and narrated it to त्रिधामन्. फलकम्:F3:  Br. IV. 4. ६०-61 वा. १०३. ६०.फलकम्:/F
(II)--the १२थ् kalpa; फलकम्:F1:  M. २९०. 5;फलकम्:/F an account of it in the भागवत। फलकम्:F2:  Ib. ५३. २१.फलकम्:/F
(III)--a son of जैगीषव्य, an अवतार् of the Lord. वा. २३. १३९.
(IV)--heard the विष्णु पुराण from Puru- kutsa (दधिची) and narrated it to पराशर (भृगु). Vi. I. 2. 9. Vi. 8. ४४.
(V)--a वेदव्यास of the ninth द्वापर. Vi. III. 3. १३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārasvata  : nt.: Name of the 77th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 60, 33, 70.

Described as detailing the merits of a group of tīrthas (tīrthavaṁśaguṇānvita) 1. 2. 60; referred to while listing the contents of the Śalyaparvan as one in which was described the holiness of river Sarasvatī and of the tīrthas (sarasvatyāś ca tīrthānāṁ puṇyatā parikīrtitā) 1. 2. 175; related to the adhyāyas 9. 29-53 (called Tīrthayātrāparvan in the colophon; actually this parvan precedes the Gadāyuddhaparvan and does not follow it as stated in 1. 2. 60 (gadāyuddham ataḥ param/sārasvataṁ tataḥ parva) and in 1. 2. 175).


_______________________________
*1st word in left half of page p218_mci (+offset) in original book.

Sārasvata  : m. (pl.): Name of a people.

According to the report of Saṁjaya to Dhṛtarāṣṭra before the war, Nakula was supposed to fight against Ulūka and the Sārasvata hordes (ulūkaṁ cāpi kaitavyaṁ ye ca sārasvatā gaṇāḥ/nakulaḥkalpayām āsa bhāgaṁ…) 5. 56. 23.


_______________________________
*1st word in right half of page p905_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sārasvata  : nt.: Name of the 77th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 60, 33, 70.

Described as detailing the merits of a group of tīrthas (tīrthavaṁśaguṇānvita) 1. 2. 60; referred to while listing the contents of the Śalyaparvan as one in which was described the holiness of river Sarasvatī and of the tīrthas (sarasvatyāś ca tīrthānāṁ puṇyatā parikīrtitā) 1. 2. 175; related to the adhyāyas 9. 29-53 (called Tīrthayātrāparvan in the colophon; actually this parvan precedes the Gadāyuddhaparvan and does not follow it as stated in 1. 2. 60 (gadāyuddham ataḥ param/sārasvataṁ tataḥ parva) and in 1. 2. 175).


_______________________________
*1st word in left half of page p218_mci (+offset) in original book.

Sārasvata  : m. (pl.): Name of a people.

According to the report of Saṁjaya to Dhṛtarāṣṭra before the war, Nakula was supposed to fight against Ulūka and the Sārasvata hordes (ulūkaṁ cāpi kaitavyaṁ ye ca sārasvatā gaṇāḥ/nakulaḥkalpayām āsa bhāgaṁ…) 5. 56. 23.


_______________________________
*1st word in right half of page p905_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारस्वत पु.
नव-स्थापित आहवनीय में दी जाने वाली दो आहुतियों का नाम। यह अन्वारम्भ-यज्ञ के अनुष्ठान के पूर्व प्रथम पौर्णमास एवं दर्श याग का गौण (अंग) कृत्य है। प्रथम आहुति ‘अगिन्सोमौ प्रथमौ--------’ के साथ एवं द्वितीय आहुति ‘यत् ते देवा------’ के साथ दी जाती है। प्रथम आहुति की लिए घृत ‘पूर्णा पश्चात्----’ एवं दूसरे के लिए ‘निवेशनी सङ्गमनी वसूनाम्------’ से लिया जाता है, श्रौ.को. (सं.) II. 549; ये आहुतियाँ ज्वलित चिता के दक्षिण की ओर अर्पित करने के लिए विहित हैं; आहुति-अर्पण के मन्त्र हैं ‘सरस्वतीं देवयन्तो- -----’ सरस्वती या सरथं ययाथ------’ सरस्वती व्रतेषु ते----’ एवं ‘इदं ते हव्यम्-----’, श्रौ.को. (अं.) 1.1०85।

"https://sa.wiktionary.org/w/index.php?title=सारस्वत&oldid=480924" इत्यस्माद् प्रतिप्राप्तम्