सारि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिः, पुं, स्त्री, (सरतीति । सृ + इण् ।) पाशकः । इति शब्दरत्नावली ॥

सारि, स्त्री, (सारि + वा ङीष् ।) सारिका- पक्षिणी । पाशकः । इति शब्दरत्नावली ॥ सप्तला । इति राजनिर्घण्टः ॥ (सप्तलाशब्दे- ऽस्या गुणादयो ज्ञातव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारि(री)¦ पुंस्त्री॰ सृ--इण् स्त्रीत्वपक्षे वा ङीप्।

१ पाशके-
“सारीं चरन्तीं सखि! मारयेति” नैषधम्।

२ पक्षिभेदे च (शालिक) शब्दच॰। ङोषन्तः

३ सप्तलायां राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारि¦ mf. (-रिः-री)
1. A man at chess or backgammon, &c.
2. A kind of bird. E. सृ to go, causal form, इन् aff.; also शारि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिः [sāriḥ] री [rī], री f.

A man at chess, chessman.

A kind of bird. -Comp. -क्रीडा a kind of game similar to chess. -फलकः a chess-board.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारि f. (= शारि)a kind of thrush-like bird Kaus3.

सारि m. a chessman , piece at backgammon etc. Pan5cad.

"https://sa.wiktionary.org/w/index.php?title=सारि&oldid=225788" इत्यस्माद् प्रतिप्राप्तम्