सारिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिका, स्त्री, (सरति गच्छतीति ॥ सृ + ण्वुल् टाप् ।) पक्षिविशेषः । इत्यमरः । ३ । ५ । ८ ॥ शालिक इति भाषा ॥ (यथा, रामायणे । २ । ५३ । २२ । “मन्ये प्रीतिविशिष्टा सा मत्तो लक्षण ! सारिका । यत्तस्याः श्रूयते वाक्यं शुक पादमरेर्द्दश ॥”) तत्पर्य्यायः । पीतपादा २ गोराटी ३ गो- किराटीका ४ । इति हेमचन्द्रः ॥ शारिका ५ सारी ६ शारी ७ चित्रलोचना ८ । इति शब्दरत्नावलौ ॥ मधुरालापा ९ पूती १० मेधा- विनी ११ गोराण्टिका १२ गोकिराटी १३ गोरिका १४ कलहप्रिया १५ । इति राज- निघण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिका¦ स्त्री सरति गच्छति सृ--ण्वुल्। पक्षिभेदे (शालिक)अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिका¦ f. (-का) A kind of bird, (Turdus Salica, BUCH.) but applied also to the Maina4, (Gracula religiosa.) E. सृ to go, aff. ण्वुल्; also शारिका |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिका [sārikā], [सरति गच्छति सृ-ण्वुल्]

A kind of bird; आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः Pt.4.44; सारिकां पञ्जरस्थाम् Me.87; Mb.13.54.1.

A confidante.

The bridge of a stringed insrument.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिका f. See. next.

सारिका f. (= शारिका)Turdus Salica Mn. MBh. etc.

सारिका f. a confidante Va1s.

सारिका f. the bridge of a stringed instrument , Sam2g.

सारिका f. the विनाof the चण्डालs L.

सारिका f. N. of a राक्षसीCat.

"https://sa.wiktionary.org/w/index.php?title=सारिका&oldid=225796" इत्यस्माद् प्रतिप्राप्तम्