सामग्री पर जाएँ

सारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिन्¦ f. (-रिणी) Adj.
1. Going in front.
2. Having the essence or substance of.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिन् [sārin], a. (-णी f.)

Going, resording to.

Having the essence or substance of.

A river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सारिन् mfn. going , running , hastening MBh.

सारिन् mfn. ( ifc. )following , pursuing AitBr. etc.

सारिन् (for 1. See. col. 1) in त्राण-स्(See. )

"https://sa.wiktionary.org/w/index.php?title=सारिन्&oldid=225810" इत्यस्माद् प्रतिप्राप्तम्