सार्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थः, पुं, (सरतीति । सृ + “सर्त्तेर्णिच्च ।” उणा० २ । ५ । इति थन् । सच णित् ।) जन्तुसंघः । इत्यमरः । २ । ६ । ४१ ॥ बणिक्समूहः । (यथा, रघुः । १७ । ६४ । “वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव । सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु ॥”) समूहमात्रम् । इति मेदिनी ॥ (यथा, बृहत्- संहितायाम् । ८६ । ४९ । “पश्चिमे शर्व्वरीभागे नोप्तृकोलूकपिङ्गलाः । सर्व्व एव विपर्य्यस्ता ग्राह्याः सार्थेषु योषि- ताम् ॥”)

सार्थः, त्रि, अर्थेन सह वर्त्तमानः । अर्थयुक्तः । इति हेमचन्द्रः ॥ यथा, वनपर्व्वणि । “सार्थः प्रसवतो मित्रं भार्य्या मित्रं गृहे सतः । आतुरस्य भिषङ्मित्र’ दानंमित्रं मरिष्यतः ॥” इति शुद्धितत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थ पुं।

जन्तुसमूहः

समानार्थक:सङ्घ,सार्थ

2।5।41।1।3

वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः। सजातीयैः कुलं यूथं तिरश्चां पुन्नपुंसकम्.।

अवयव : जन्तुः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थ¦ पु॰ सृ--थन् स्वार्थे अण्।

१ समूहे

२ जन्तुसमूहे अमरः
“स जयत्यरिसार्थसार्थकीकृतनामा” नैषधम्। सह अर्थेनवाच्येन वा।

३ बणिक्समूहे मेदि॰।

४ धनिनि त्रि॰। कप्। सार्थक।

५ अर्थसहिते त्रि॰

६ शब्दे पु॰
“सार्थकःस्वार्थबोधकृदिति” शब्दशक्तिप्रकाशिका।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थ¦ mfn. (-र्थः-र्था-र्थं)
1. Opulent, wealthy.
2. Of like meaning or purport.
3. Significant importing, having meaning. m. (-र्थः)
1. A multitude of similar animals.
2. A company of traders, a caravan, &c.
3. A number or multitude in general.
4. A wealthy man. f. (-र्था)
1. Having an object.
2. Useful, serviceable. E. सृ to go, causal form, थन् Una4di aff.; or स for सह, &c., and अर्थ wealth or meaning.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थ [sārtha], a. [अर्थेन सहितः; सृ-रथन्-स्वार्थे अण् वा Un.2.5]

Having meaning, significant.

Having an aim or object.

Of like meaning or import.

Useful, serviceable.

Wealthy, rich, opulent.

र्थः A rich man.

A company of merchants, caravan (of traders); सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु R.17.64; see सार्थवाह.

A troop, collection of men; सार्थः प्रवसतो मित्रम् Mb.

A herd, flock, (of animals of the same species); अथ कदाचित् तैरितस्ततो भ्रमद्भिः सार्थाद् भ्रष्टः कथनको नामोष्ट्रो दृष्टः Pt.1.

A collection or multitude in general; अर्थिसार्थः Pt.1; त्वया चन्द्रमसा चातिसंधीयते कामिजनसार्थः Ś.3.

One of a company of pilgrims. -Comp. -जa. bred in a caravan. -वाहः, -वाहनः the leader of a caravan, a merchant, trader; Ś.6. -हीन a. left behind by a caravan.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थ/ सा mf( आ)n. having an object or business , S3a1n3khBr.

सार्थ/ सा mf( आ)n. anything that has attained its object , successful (as a request) S3ak. Sch.

सार्थ/ सा mf( आ)n. having property , opulent , wealthy Ra1jat.

सार्थ/ सा mf( आ)n. having meaning or purport , significant , important Kusum.

सार्थ/ सा mf( आ)n. of like meaning or Purport W.

सार्थ/ सा mf( आ)n. serving a purpose , useful , serviceable MW.

सार्थ/ सा m. a travelling company of traders or pilgrims , caravan MBh. R. etc.

सार्थ/ सा m. a troop , collection of men MBh.

सार्थ/ सा m. a multitude of similar animals , herd , flock etc. Pan5cat.

सार्थ/ सा m. any company( एन, with gen. = " in the company of. " Campak. ), collection , multitude MBh. Ka1v. etc.

सार्थ/ सा m. a member of any company W.

सार्थ/ सा m. a wealthy man W.

"https://sa.wiktionary.org/w/index.php?title=सार्थ&oldid=505557" इत्यस्माद् प्रतिप्राप्तम्