सार्थक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थक¦ f. (-का) Adj. Having meaning.
2. Serviceable, advantageous.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थक [sārthaka], a.

Having sense, significant.

Useful, serviceable, advantageous.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्थक/ सा mfn. having meaning , significant , important RPra1t. Sa1h.

सार्थक/ सा mfn. serviceable , useful , advantageous BhP. Pan5car.

"https://sa.wiktionary.org/w/index.php?title=सार्थक&oldid=225972" इत्यस्माद् प्रतिप्राप्तम्