सामग्री पर जाएँ

सार्ध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्ध [sārdha], a. Increased by half, plus one-half, having a half over; as in सार्धशतम् (= 15), द्वे शते सार्धे (25) &c.-Comp. -वार्षिक a. lasting a year and a half; Kull. on Ms.11.126. -संवत्सरम् a year and a half.

सार्धम् [sārdham], ind. Together with, with, in company with (with instr.); वनं मया सार्धमसि प्रपन्नः R.14.63; Ms.4.43; Bk.6.26; Me.91.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्ध/ सा mf( आ)n. joined with a half , plus one half. increased by one half. having a half over( e.g. द्वे शते सा-र्धे, " two hundred together with a half " i.e. 250) Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=सार्ध&oldid=226049" इत्यस्माद् प्रतिप्राप्तम्