सार्धम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्धम् अव्य।

सह

समानार्थक:सकृत्,अमा,सार्धम्,साकम्,सत्रा,सम,सह

3।4।4।1।3

कदाचिज्जातु सार्धं तु साकं सत्रा समं सह। आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा॥

पदार्थ-विभागः : , शेषः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्धम् [sārdham], ind. Together with, with, in company with (with instr.); वनं मया सार्धमसि प्रपन्नः R.14.63; Ms.4.43; Bk.6.26; Me.91.

"https://sa.wiktionary.org/w/index.php?title=सार्धम्&oldid=226061" इत्यस्माद् प्रतिप्राप्तम्