सार्वजनिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्वजनिक [sārvajanika], a. (-की f.), सार्वजनीन a. (-नी f.), सार्वजन्य a. Public, universal, general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्वजनिक/ सार्व--जनिक mfn. (fr. सर्वजन)relating or belonging or suited to all men , universal , public Pa1n2. 5-1 , 9 Va1rtt. 5 Pat ,

"https://sa.wiktionary.org/w/index.php?title=सार्वजनिक&oldid=505558" इत्यस्माद् प्रतिप्राप्तम्