सार्वभौम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्वभौम पुं।

उत्तरदिग्गजः

समानार्थक:सार्वभौम

1।3।4।1।2

पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः। करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्.।

पत्नी : सार्वभौमस्य_हस्तिनी

स्वामी : उत्तरदिशायाः_स्वामी

सम्बन्धि1 : उत्तरदिक्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, अलौकिकप्राणी

सार्वभौम पुं।

चक्रवर्ती

समानार्थक:चक्रवर्तिन्,सार्वभौम

2।8।2।2।2

राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः॥

पत्नी : चक्रवर्तिनी

सेवक : राजा,मण्डलेश्वरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्वभौम¦ पु॰ सर्वस्या भूमेरीश्वरः सर्वासु भूमिषु विदितोवा अण् द्विपदवृद्धिः।

१ चक्रवर्त्तिनि नृपे

२ उत्तरदिक्स्थेगजे च अमरः।

३ विदूरथनृपपुत्रे पु॰ भाग॰

९ ।

२८ अ॰।

४ सकलभूमिसम्बद्धे त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्वभौम [sārvabhauma], a. (-मी f.) Relating to, consisting of, the whole earth, universal.

Relating to all conditions of the mind; Yoga Ś.

मः An emperor, a universal monarch; नाज्ञाभङ्गं सहन्ते नृवर नृपतयस्त्वादृशाः सार्वभौमाः Mu.3.22.

N. of the elephant presiding over the north, the quarter of Kubera.

An emperor with a revenue of fifty crores (of कर्ष); पञ्चाशत्कोटिपर्यन्तः सार्वभौमस्ततः परम् । सप्तद्वीपा च पृथिवी यस्य वश्या भवेत् सदा ॥ Śukra.1.186.

सार्वभौमम् [sārvabhaumam], Universal empire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सार्वभौम/ सार्व--भौम mfn. (fr. सर्व-भूमि)relating to or consisting of or ruling over the whole earth , comprising the whole world , known throughout the world S3Br. etc.

सार्वभौम/ सार्व--भौम mfn. relating to all conditions of the mind Yogas. Sch.

सार्वभौम/ सार्व--भौम m. an emperor , universal monarch AitBr. etc.

सार्वभौम/ सार्व--भौम m. N. of a son of अहं-यातिMBh.

सार्वभौम/ सार्व--भौम m. of a son of सु-धर्मन्Hariv.

सार्वभौम/ सार्व--भौम m. of a son of विदूरथPur.

सार्वभौम/ सार्व--भौम m. of various authors (also with भट्टा-चार्य, and मिश्र) Cat.

सार्वभौम/ सार्व--भौम m. of the elephant of कुबेर(regent of the north) R. Va1s.

सार्वभौम/ सार्व--भौम n. sovereignty over the whole earth , universal empire BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a manifestation of Hari in the सावर्णि epoch as the son of Devaguhya and सरस्वती. He deprived Purandara of Indrahood and made Bali Indra. भा. VIII. १३. १७. [page३-591+ २५]
(II)--a son of वीदूरथ, and father of Jayasena. (Jayatsena-वि। प्।). भा. IX. २२. १०; M. ५०. ३५; वा. ९९. २३१. Vi. IV. २०. 4.
(III)--a son of Sudha(va)rma; an एकराट्. M. ४९. ७१-2; वा. ९९. १८६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀRVABHAUMA I : A king of the Bharata dynasty. He was the son of Viḍūratha and the father of Jayatsena. (Bhāgavata, Skandha 9).


_______________________________
*11th word in right half of page 698 (+offset) in original book.

SĀRVABHAUMA II : A son born to King Ahaṁyāti of the Lunar dynasty, by Bhānumatī, daughter of Kṛta- vīrya. This Sārvabhauma married Sunandā, daughter of the King of Kekaya. (M.B. Ādi Parva, Chapter 95).


_______________________________
*12th word in right half of page 698 (+offset) in original book.

SĀRVABHAUMA III : An elephant born in the family of the Diggajas (Eight elephants supporting the globe). Mention is made about this elephant in Mahābhārata, Droṇa Parva, Chapter 121, Verse 26.


_______________________________
*13th word in right half of page 698 (+offset) in original book.

SĀRVABHAUMA IV : An incarnation in the Manvantara (Manu's age) of Sāvarṇi Manu. Sārvabhauma was begotten by Devaguhya and was born of Sarasvatī. (Bhāgavata, Skandha 8).


_______________________________
*1st word in left half of page 699 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सार्वभौम&oldid=440039" इत्यस्माद् प्रतिप्राप्तम्